SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ ३०३ स्थानं-४, - उद्देशकः-४ मू. (३९१) जंहिययं कलुसमयं जीहाऽविय कडुयभासिणी निन्छ । जमिपुरिसंमि विजति से विसकुंभे विसपिहाणे ॥ वृ.पुरुषसूत्रस्वयमेव हियमित्यादिगाथाचतुष्टयेन भावितमिति, तत्रहृदयं मनः अपापम्अहिंस्रमकलुषम्-अप्रीतिवर्जितमिति, जिह्वाऽपिच मधुरभाषिणी नित्यं यस्मिन् पुरुषे विद्यतेस पुरुषोमधुकुम्भ इव मधुकुम्भो मधुपिधान इव मधुपिधान इतिप्रथमभङ्गयोजना, तृतीयगाथायां यद् हृदयं कलुषमयम्-अप्रीत्यात्मकमुपलक्षणत्वात् पापंच जिह्वा या मधुरभाषिणी नित्यं तत्सा चेति गम्यते यस्मिन् पुरुषे विद्यते स पुरुषो विषकुम्भे मधुपिधानस्तत्साधादिति १४ । __ अत्र च चतुर्थः पुरुष उपसर्गकारी स्यादित्युपसर्गप्ररूपणाय 'चउविहा उवसग्गे'त्यादि सूत्रपञ्चकमाह मू. (३९२) वाब्बिहाउवसग्गापं०२०-दिव्यामाणुसातिरिक्खजोणियाआयसंचयणिज्जा १, दिव्वा उवसग्गा चउब्विहा पं० सं० -हासापाओसा वीमंसा पुढोवेमाता२, माणुस्सा उवसग्गा चउविधा पं० त० - हासा पाओसा वीमंसा कुसीलपडिसेवणया ३, तिरिक्खजोणिया उवसग्गा चाविहा पं० - भता पदोसा आहारहेउं अवच्चलेणसारखणया ४, आतसंचेयणिज्जा उवसग्गा चउब्विहा पं० २० - घट्टणता पवडणता थंभणता लेसणता ५/ वृ. कण्ट्यञ्चेदं, नवरमुपसर्जनान्युपसृज्यते वा-धर्मात् प्रच्याव्यते जन्तुरेभिरूपसर्गाबाधाविशेषाः, ते च कर्तृभेदाच्चतुर्विधाः, आह च॥१॥ “उवसज्जणमुवसग्गो तेण तओ य उवसिञ्जए जम्हा। सो दिव्यमणुयतेरिच्छआयसंवेणाभेओ ।।" इति, आत्मना संचेत्यन्ते - क्रियन्त इत्यात्मसंचेतनीयाः, तत्र दिव्या हासत्ति-हासाद्भवन्ति हाससम्भूतत्वाद्वाहासा उपसर्गाएवेत्येवमन्यत्रापि, यथा भिक्षार्थनामान्तरप्रस्थिरक्षुल्लकैळन्तर्या उपयाचितंप्रतिपत्रं-यदीप्सितं लप्स्यामहे तदा तवोण्डेरकादि दास्याम इति, लब्धेचतत्रतवेदमिति भणित्वा तदुण्डेरकादि तैः स्वयमेव भक्षितं, देवतयाच हासेन तद्रूपमावृत्य क्रीडितं अनागच्छत्सु च क्षुल्लकेषुव्याकुलेगच्छेनिवेदितमाचार्याणां देवतयाक्षुल्लकवृत्तं, ततो वृषमैरुण्डेरकादियाचित्वा तस्यै अतं, तया तु ते दर्शिता इति, प्रद्वेषाद्यथा सङ्गमको महावीरस्योपसर्गानकरोत, विमर्षात् यथा क्वचिद्देवकुलिकायां वर्षासूषित्वा साधुषु गतेषु तदीय एवान्यः पश्चादागवास्तत्रोषितः तं च देवता किंस्वरूपोऽयमिति विमर्षादुपसर्गितवतीति, पृथग्-भिन्ना विविधा मात्रा-हासादिवस्तुरूपा येषु ते पृथग्विमात्रा अथवा पृथग-विविधा मात्रा विमात्रा तया इत्येत्तलुप्त तीयैकवचनंपदंश्य, तथाहि-हासेन कृत्वाप्रद्वेषेण करोतीत्येवं संयोगाः, यथासङ्गमक एव विमर्षेण कृत्वा प्रद्वेषेण कृतवानिति, तथा मानुष्या हासात् यथा गणिकादुहिता क्षुल्लकमुपसर्गितावतीसाचतेन दण्डेन ताडिता विवादेच राज्ञः श्रीगृहटान्तोनिवेदितस्तेनेति, प्रदेषाधथा गजसुकुमारः सोमिलब्राह्मणेन व्यपरोपितः, विमर्षाद्यथा चाणक्योक्तचन्द्रगुप्तेन धर्मपरीक्षार्थं लिङ्गिनोऽन्तःपुरेधर्ममाख्यापिताः क्षोभिताश्च साधवस्तु क्षोमितुंन शकिता इति, कुशीलम्-अब्रह्मतस्यप्रतिषेवणंकुशीलप्रतिषेवणंतद्भावः कुशीलप्रतिषेवणत्ता उपसर्गः कुशीलस्य वा प्रतिषेवणं येषु ते कुशीलप्रतिषेवणकाः अथवा कुशीलप्रतिषेवणयेति व्याख्येयं, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy