SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ . .. ३०२ स्थानाग सूत्रम् ४/४/३८७ तं० -भिन्ने जाव अपरिस्साई, चत्तारि कुंभापं० २० महुकुंभे नाम एगे महुष्पिहाणे महुकुंभे नाम एगे विसपिहाणे विसकुंभे नाम एगे महुपिहाणे विसकुंभे नाममेगे विसपिहाणे, एवामेव चत्तारि पुरिसजाया पं० तं० - महुकुंभे नाम एगे मधुपिहाणे ४ - पृ. पुरुषानेव कुम्भध्यान्तेन प्रतिपिपादयिषुः सूत्रप्रपञ्चमाह-सुगमश्चायं, नवरं पूर्णःसकलावयवयुक्तः प्रमाणोपेतो वा पुनः पूर्णो-मध्वादिभृतः द्वितीय भङ्गे तुच्छो-रिक्तः, तृतीये तुच्छः-अपूर्णावयवोलघुर्वा, चतुर्थःसुज्ञानः,अथवापूर्णो-भृत पूर्वपश्चादपिपूर्णइत्येवं चत्वारोऽपि १, पुरुषस्तु पूर्णो जात्यादिभिर्गुणैः पुनः पूर्णो ज्ञानादिभिरिति अथवा पूर्णो धनेन गुणैर्वा पूर्व पश्चादपि तैः पूर्णएवेत्येवं शेषाअपि २, पूर्णोऽवयवर्दध्यादिना वापूर्णएवावभासते द्रष्टृ णामिति पूर्णावभासीत्येकोऽन्यस्तु पूर्णोऽपिकुतश्चिद्धेतोर्विवक्षितप्रयोजनासाधकत्वादेस्तुच्छोऽवभासते, एवं शेषौ ३। पुरुषस्तुपूर्णोधनश्रुतादिभिस्तद्विनियोगाच्चपूर्ण एवावभासते, अन्यस्तुतदविनियोगात्तुच्छ एवावभासते, अन्यस्तु तुच्छोऽपि कथमपि प्रस्तावोचितप्रवृत्तेः पूर्णवदवभासते, अपरस्तुच्छोधनश्रुतादिरहितोऽत एव तदविनियोजकत्वात् तुच्छावभासीति ४ । तथ पूर्णो नीरादिना पुनः पूर्णं पुण्यं वा-पवित्रं रूपंयस्य सतथेतिप्रथमोद्वितीयेतुच्छं-हीनंरूपम्-आकारोयस्य सतुच्छरूपः, एवंशेषी ५।पुरुषस्तुपूर्णोज्ञानादिभिः पूर्णरूपः पुण्यरूपोवा विशिष्टरजोहरणादिद्रव्यलिङ्गसद्भावात् दिसुसाधुरितिद्वितीयभङ्गेतुच्छरूपः कारणात्यक्तलिङ्गः सुसाधुरेवेतितृतीयेतुच्छो ज्ञानादिविहीनो निह्नवादिश्चतुर्थो ज्ञानादिद्रव्यलिङ्गहीनो गृहस्थादिरिति । तथा पूर्णस्तथैव अपिस्तुच्छापेक्षया समुच्चयार्थः एकः-कश्चित् प्रियाय-प्रीतये अयमिति प्रियार्थः कनकादिमयत्वात् सार इत्यर्थः, तथा अपदलम्-अपशदं द्रव्यं कारणभूतं मृत्तिकादि यस्यासावपदलः अवदलतिवा-दीर्यत इत्यवदलःआमपकतयाऽसारइत्यर्थः, तुच्छोऽप्येवमेवेति ७।पुरुषोधनश्रुतादिभिः पूर्णः प्रियार्थः कश्चिप्रियवचनदानादिभिः प्रियकारीसार इति,अन्यस्तु न तथेत्यपदलः परोपकारं प्रत्ययोग्य ति, तुच्छोऽप्येवमेवेति ८ । पूर्णोऽपि जलादेर्विष्यन्दतेश्रवति, इह तुच्छ:-तुच्छजलादिः स एव विष्पन्दते, अपिः सर्वत्र समुचये प्रतियोग्यपेक्षयेति ९ । पुरुषस्तुपूर्मोऽप्येको विष्यन्दते-धनंददाति श्रुतंवाअन्योनेतितुच्छोऽपि-अल्पवित्तादिरपि धनश्रुतादि विष्यन्दतेऽन्यो नैवेति १०।तथा भिन्नः-स्फुटितः जर्जरितो-राजीयुक्तः परिश्रावीदुष्पक्वत्वात् क्षरकः अपरिश्रावी कठिनत्वादिति १११ चारित्रं तु भिन्नं मूलप्रायश्चित्तापत्त्या जर्जरितं छेदादिप्राप्तया परिस्रावि सूक्ष्मातिचारतया अपरिमावि निरतिचारतयेति, इह य पुरुषाधिकारेऽपि यच्चारित्रलक्षणपुरुषधर्मभणनं तद्धर्मधर्मिणोः कथञ्चिदभेदादनवद्यमवगन्तव्यमिति १२। मू. (३८८) 'हिययमपावमकलुसंजीहाऽविय महुरभासिणी निछ । जमि पुरिसंमि विजति से मधुकुंभे मधुपिहाणे॥ मू. (३८९) हिययमपावमकलुसंजीहाऽवि य कडुयभासिणी निछ । जंमि पुरिसंमि विजति से मधुकुंभे विसपिहाणे ।। मू. (३९०) जंहिययं कलुसमयंजीहाऽवि य मधुरभासिणी निखं । जंमि पुरिसंमि विमति से विसकुंभे महुपिहाणे ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy