SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ स्थानं - ९, वृ. कण्ठ्यं, च नवरं 'पच्छंभाग 'त्ति पश्चाद्भागश्चन्द्रेण भोगो येषां तानि पश्चाद्भागानि चन्द्रोऽतिक्रम्ययानि भुङ्क्ते, पृष्ठं दत्त्वेत्यर्थः । मू. (८७८) अभिती समणो धणिट्ठा रेवति अस्सिणि मग्गसिर पूसो । हत्थो चित्ता य तहा पच्छंभागा नव हवंति ॥ वृ. 'अभिई' गाहा, 'अस्सीइ' त्ति अश्विनी मतान्तरं पुनरेवम्|| 9 || "अस्सिणिभरणी समणो अनुराहधणिट्टरेवईपूसो । मियसिरहत्थो चित्ता पच्छिमजोगा मुणेयव्या ॥” इति नक्षत्रविमानव्यतिकर उक्त इति मू. (८७९) आणतपाणतआरणघुतेसु कप्पेसु विमाणा नव जोयणसयाई उद्ध उच्चत्तेणं पं० वृ. विमानविशेषव्यतिकरसूत्रं, व्यक्तं । अनन्तरं विमानानामुच्चत्वमुक्तमिति मू. (८८०) विमलवाहणे णं कुलकरे नव धनुसताइं उद्धं उच्चत्तेणं हुत्था । वृ. कुलकरविशेषस्योच्चत्वसूत्रं कुलकरसम्बन्धाद्वृ षभकुलकरसूत्रं - पू. (८८१) उसभेणं अरहा कोसलिते णंईमीसे ओसप्पिणीए नवहिं सागरोवमकोडाकोडीहिं विईक्कताहिं तित्थे पवत्तिते । ५११ वृ. ऋषभो मनुष्य इत्यन्तरद्वीपजमनुष्यक्षेत्रविशेषप्रमाणसूत्रं च, सुगमानि चैतानि । मू. (८८२) घणदंतलठ्ठदंतगूढदंतसुद्धदंतदीवाणं दीवा नवनवजोयणसत्ताइं आयामविक्खंभेणं पन्नत्ता । वृ. नवरं धनदन्तादयः सप्तमा अन्तरद्वीपाः। नवयोजनशतानीत्युक्तमिति समधरणीतलादुपरिष्टान्नवयोजनशताभ्यन्तरचारिणो ग्रहविशेषस्य व्यतिकरमाह मू. (८८३) सुक्कस्स णं महागहस्स नव वीहीओ पं० तं० - हयवीही गतवीही नागवीही वसहवीही गोवीही उरगवीही अयवीही मितवीही वेसाणरवीही । वृ. 'सुक्कस्से' त्यादि, शुक्रस्य महाग्रहस्य नव वीथयः - क्षेत्रभागाः प्रायस्त्रिभिस्त्रिभिनक्षत्रैर्भवन्ति, तत्र हयसंज्ञा वीथी हयवीथीत्येवं सर्वत्र, संज्ञा च व्यवहारविशेषार्थं, या चेह हयवीथी साऽन्यत्र नागवीथीति रूढा नागवीथी चैरावणपदमिति, एतासांच लक्षणं भद्रबाहुप्रसिद्धाभिरार्याभिः क्रमेण लिख्यते 119 11 ॥ २ ॥ ॥३॥ भरणी स्वात्याग्नेयं ३ नागाख्या १ वीथिरुत्तरे मार्गे । रोहिण्यादि ३ रिभाख्या २ चादित्यादिः ३ सुरगजाख्या ३ ॥ (आग्नेय-कृत्तिका, आदित्यं पुनर्वसुरिति) वृषभाख्या ४ ॥ ४ पैत्र्यादिः ३ श्रवणादि ३ र्मध्यमे जरद्गवाख्याः ५ । प्रोष्ठपदादि ४ चतुष्के गोवीथि ६ स्तासु मध्यफलम् ॥ पैत्र्यंमघा मध्यमे इति-मार्गे प्रोष्ठपदा अजवीथी ७ हस्तादि ४ र्मृगवीथी ८ वैन्द्रदेवतादि स्यात् । दक्षिणमार्गे वैश्वानर्थ्याषाढद्वयं ब्राहम्यम् ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy