SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्ग सूत्रम् ९/-/८७५ भन्नइ नरो अचेलो तह मुणओ संतचेलावि ॥" अतः- “परिसुद्धजुन्नकुच्छियथोवानिय अन्नभोगभोगेहिं । मुणओ मुच्छारहिया संतेहिं अचेलया होंति ।।" न च वस्त्रं संसक्तिरागादिनिमित्ततया चारित्रविघातायाध्यात्मशुद्धेः शरीराहारादिवदिति, न हि शरीराद्यूकादिसंसक्तिर्न भवति रागो वा नोत्पद्यते, उक्तं च ॥ १॥ ५१० "अह कुणसि धुल्लवत्थाइएसु मुच्छं धुवं सरीरेऽवि । अक्के दुल्लभतरे काहिसि मुच्छं विसेसेणं ॥” इति -अध्यात्मशुद्धभावेऽचेलकत्वमपि न चारित्राय, यथोक्तम्"अपरिग्गहावि परसंतिएसु मुच्छाकसायदोसेहिं । अविणिग्गहियप्पाणो कम्ममलमनंतमचंति ॥” इति, -जिनोदाहरणादचेलकत्वमेव श्रेय इति न वक्तव्यमेतत्, तयोऽभ्यधायि“न परोवएसविसया न य छउमत्था परोवएसंपि । दिंति न व सीसवग्गं दिक्खति जिना जहा सव्वे ॥ ॥२॥ तह सेसेहि य सव्वं कज्जं जइ तेहिं सव्वसाहम्मं । एवं च कओ तित्थं ? न चेदचेलत्ति को गाहो ? ॥" अपि च-उचितचेलसद्भावे चारित्रधम्र्म्मो भवत्येव तदुपकारित्वाच्छरीराहारादिवदिति, अथ कथं चेलस्य चारित्रोपकारितेति चेत्, उच्यते, शीतादित्राणतो जीवसंसक्तिनिमित्ततॄण परिहारादिहेतुत्वात् उक्तं च 119 11 ॥१॥ 119 11 “तणगहणानलसेवानिवारणा धम्मसुक्कझाणट्ठा । दिङ्कं कप्परगहणं गिलाणमरणझ्या चेव ||" इति, तथा 'सेज्जयरे' त्ति शेरते यस्यां साधवः सा शय्या तया तरति भवसागरं इति शय्यातरोवसतिदाता तस्य पिण्डो भक्तादिः शय्यातरपिण्डः, स च अशनादि ४ र्वस्त्रादि ४ शूच्यादि ४ श्चेति, तद्ग्रहणे दोषास्त्वमी 119 11 “तित्थंकरपडिकुट्टो अन्नायं उग्गमोऽवि य न सुज्झे । अविमुक्ती अलाघवता दुल्लहसेज्जा विउच्छेओ ।।" इति, राज्ञः चक्रवर्त्तिवासुदेवादेः पिण्डो राजपिण्डः, इदानीमुभयोरपि जिनयोः समानतानिगमनार्थमाह पू. (८७६) "जंसीलसमायरो अरहा तित्थंकरो महावीरो । तस्स्लसमायरी होति उ अरह महापउमे ।।" वृ. 'जस्सील' गाहा, यौ शीलसमाचारौ स्वभावानुष्ठाने यस्य स यच्छीलसमाचारः तावेव शीलसमाचारौ यस्य स तथेति ॥ महापद्मजिनो हि महावीरवदुत्तरफाल्गुनीनक्षत्रजन्मादिव्यतिकर इति नक्षत्रसम्बन्धात् नक्षत्रसूत्रं- मू. (८७७) नव नक्खत्ता चंदस्स पच्छंभागा पं० (तं०) For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy