________________
स्थानं-४, - उद्देशकः-१
२०१
कण्डरीकवत्,
एवं शिष्यचातुर्विध्यमप्यवसेयं, सुतशब्दस्य शिष्येष्वपि प्रवृत्तिदर्शनात् तत्रातिजातः सिंहगिर्यपेक्षया वैरस्वामिवत, अनुजातःशय्यंभवापेक्षया यशोभद्रवत्, उपजातोभद्रबाहुस्वाम्यपेक्षयास्थूलभद्रवत्, कुलाङ्गारः कूलवालकवदुहायिनृपमारकवद्वेति। तथा 'चत्तारि'त्यादि, सत्यो यथावद्वस्तुभणनाद् यथाप्रतिज्ञातकरणाच्च, पुनः सत्यः संयमित्वेन सम्यो हितत्वाद्, अथवा पूर्वसत्य आसीदिदानीमपि सत्य एवेतिचतुर्भङ्गी । एवंप्रकारमसूत्राण्यतिदिशबाह- ‘एवं'मित्यादि, व्यक्तं, नवरमेवं सूत्राणि
मू. (२५५) चत्तारि पुरिसजाता पं० तं०-सच्चे नाम एगे सच्चे, सच्चे नाम एगे असच्चे ४, एवं परिणते जाच परकमे,
चत्तारि वत्था पं० तं०-सुतीनामं एगे सुती, सुईनाम एगे असुई, चउभंगो ४, एवामेव चत्तारि पुरिसजाता, पं० तं०-सुतीनाम एगे सुती, चउभंगो, एवं जहेव सुद्धणं वत्थेणं भणितं तहेव सुतिणावि, जाव परक्कमे।
वृ. 'चत्तारिपुरिसजाया पं० तं०-सम्चे नामंएगे सच्चपरिणए ४,एवं सच रूवे ४ सच्चमणे ४ सच्चसंकप्पे ४ सच्चपन्ने ४ सच्चदिट्ठी ४ सच्चसीलायारे ४ सच्चववहारे ४ सच्चपरक्कमेत्ति ४, पुरुषाधिकार एवेदमपरमाह
___ 'चत्तारिवत्थे त्यादिशुचि-पवित्रं स्वभावेन पुनः शुचि संस्कारेण कालभेदेन वेति, पुरुषचतुर्भङ्गयां शुचिःपुरुषोऽपूतिशरीरतयापुनः शुचिः स्वभावेनेति, सुइपरिणएसुइरूवे इत्येतत्सूत्रद्वयं दृष्टान्तदाान्तिकोपेतम्, 'सुइमणे इत्यादि च पुरुषमात्राश्रितमेव सूत्रसप्तकमतिदिशन्नाह'एव'मित्यादि कण्ठ्य । पुरषाधिकार एवेदमपरमाह
मू. (२५६) चत्तारि कोरवा पं० त०-अंबपलंबकोरवे तालपलंबकोरवे वल्लिपलंबकोरवे मेंढविसाणकोरचे, एवामेव चत्तारिपुरिसजाता पं० तं०-अंबपलंबकोरवसमाणे तालपलबकोरवसमाणे वल्लिपलंबकोरवसमाणे मेंढविसाणकोरवसमाणे।
वृ.'चत्तारिकोरवे' इत्यादि, तत्र आम्रः-चूतः तस्य प्रलम्बः-फलं तस्य कोरकं तन्निष्पादकं मुकुलं आम्रप्रलम्बकोरकम्, एवमन्येऽपि, नवरम्-तालो वृक्षविशेषः, वल्ली-कालिङ्गयादिका, मेंढविषाणा-मेषशृङ्गसमानफला वनस्पतिजातिः, आउलिविशेष इत्यर्थः, तस्याः कोरकमिति विग्रहः, एतान्येव चत्वारि दृष्टान्ततयोपात्तानीति चत्वारीत्युक्तम्, न तु चत्वार्येव लोके कोरकाणि, बहुतरोपालम्भादिति, एवे'त्यादिसुगम, नवरमुपनय एवं यः पुरुषः सेव्यमान उचितकाले उचितमुपकारफलं जनयत्यसावाम्रप्रलम्बकोरकसमानः, यस्त्वतिचिरेण सेवकस्य कप्टेन महदुपकारफलं करोतिसतालप्रलम्बकोरकसमानः,यस्तु अक्लेशेनाचिरेणचददातिसवल्लीप्रलम्बकोरकसमानः, यस्तु सेव्यमानोऽपिशोभनवचनान्येव ब्रूते उपकारंतुनकञ्चन करोतिसमेण्ढविषाणकोरकसमानः, तत्कोरकस्य सुवर्णवर्णत्वादखाद्यफलदायकत्वाचेति ॥पुरुषाधिकार एव धुणसूत्र
मू. (२५७) चत्तारि घुणा पं०२०-तयक्खाते छल्लिक्खाते कट्ठक्खाते सारक्खाते,
एवामेव चत्तारि मिक्खागा पं० २०-तयक्खायसमाणे जाव सारक्खायसमाणे, तयखातसमाणस्सणंभिक्खागस्ससारक्खातसमाणेतवेपन्नत्ते, सारक्खायसमाणसणंभिक्खागस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org