SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ स्थानं -१०, ५४१ सङ्ग्रहमुक्त्वापुनः 'मणेण मित्यादिनातिविहेणंति विवृतमितिक्रमभिन्नं, क्रमेणं हि तिविहमित्येतन्न करोम्यादिना विवृत्य ततस्त्रिविधेनेति विवरणीयं भवतीति, अस्य च क्रमभिन्नस्यानुयोगोऽयं यथाक्रमविवरणे हि यथासङ्घयदोषः स्यादिति तत्परिहरार्थं क्रमभदः, तथाहि - न करोमि मनसा न कारयामि वाचा कुर्वन्तं नानुजानामि कायेनेति प्रसज्यते, अनिष्टं चैतत्प्रत्येकपक्षस्यैवेष्टत्वात्, तथाहि - मनःप्रभृतिभिर्न करोमि तैरेव न कारयामि तैरेव नानुजानामीति, तथा कालभेदोऽतीतादिनिर्देशे प्राप्ते वर्तमानादिनिर्देशो यथा जम्बूद्वीपप्रज्ञप्तयादिषुऋषभस्वामिनमाश्रित्य 'सक्के देविंदे देवराया वंदति नमंसति'त्ति सूत्रे, तदनुयोगश्चायं-वर्तमाननिर्देशस्त्रिकालभाविष्वपि तीर्थकरेष्वेतन्यायप्रदर्शनार्थ इति, इदं च दोषादिसूत्रयमन्यथापि विमर्शनीयं, गम्भीरत्वादस्येति वागनुयोगस्त्वानुयोगः प्रवर्तत इति दानलक्षणस्यार्थस्य भेदानामनुयोगमाह - मू. (९५१) दसविहे दाने पं०(तं०)- . मू. (९५२) अनुकंपा १ संगहे २ घेव, भये ३ कालुणितेति य ४। लजाते ५ गारवेणं च ६, अहम्मे उण सत्तमे७॥ धम्मे त अट्टमे वुत्ते ८, काहीति, त ९ कतंति त १०॥ वृ. 'दसे त्यादि, अनुकंपे'त्यादि श्लोकः सार्द्धः, अनुकंपत्ति दानशब्दसम्बन्धादनुकम्पयाकृपया दानं दीनानाथविषयमनुकम्पदानमथवा अनुकम्पातो यदानं तदनुकम्पैवोपचारात् उक्तं च वाचकमुख्यैरूमास्वातिपूज्यपादैः॥१॥ “कृपणेऽनाथदरिद्रे व्यसनप्राप्ते च रोगशोकहते। ___ यद्दीयते कृपार्थादनुकम्पा तद्भवेद्दानम् ॥" सङ्ग्रहर्णसङ्ग्रहः-व्यसनादौ सहायकरणंतदर्थं दानं सङ्ग्रहदानं, अथवा अभेदादानमपि सङ्ग्रह उच्यते, आह च॥१॥ "अभ्युदये व्यसने वा यत्किञ्चिद्दीयते सहायार्थम् । तत्सङ्गङ्ग्रहतोऽभिमतं मुनिभिद्दनि न मोक्षाय ।।" इति, तथा भयात् यद्दानं तत् भयदानं, भयनिमित्तत्वाद्वा दानमपि भयमुपचाराद्, इति, उक्तं ॥१॥ “राजारक्षपुरोहितमधुमुखमावल्लदण्डपाशिषुच। यद्दीयते भयार्थात्तद्भयदानं बुधैर्जेयम् ।।" इति ३, 'कालुणिए इय'त्ति कारुण्य-शोकस्तेन पुत्रवियोगादिजनितेन तदीयस्यैव तल्पादेः स जन्मान्तरेसुखितोभवत्वितिवासनातोऽन्यस्य वायदानंतत्कारुण्यदानं, कारुण्यजन्यत्वाद्वा दानमपि कारुण्यमुक्तमुपचारादिति ४, तथा 'लज्जया'ड्रिया दानं यत्तलज्जादानमुच्यते, उक्तं च॥१॥ "अभ्यर्थितः परेण तु यद्दानं जनसमूहमध्यगतः। परचित्तरक्षणार्थं लज्जायास्तद्भवेद्दानम् ।।" इति, ५ 'गारवेणं च त्ति गौरवेण-गर्वेण यद्दीयते तद्द गौरवदानमिति, उक्तं च - "नटनतमुष्टिकेभ्यो दानं सम्बन्धिबन्धुमित्रेभ्यः । यद्दीयते यशोऽर्थं गर्वेण तु तद्भवेद्दानम् ।।" ६, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy