SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ स्थानं-३,- उद्देशकः -४ च गृहिणा तस्योपादानमित्युपादानसूत्रं, तदप्येवमेवनेति, 'ओवाइणित्तए'त्ति उपादातुं ग्रहीतुं प्रवेष्टुमित्यर्थः, एवं संस्तारकसूत्रत्रयमपि, नवरं पृथिवीशिला उद्दगो त्ति यः प्रसिद्धः, काष्ठं चासौ शिलेवायतिविस्ताराभ्यां शिला चेति काष्ठ शिला 'यथासंस्तृतमेवेति यत्तृणादि यथोपभोगाईं भवति तथैव यल्लभ्यत इति । प्रतिमाश्च नियतकाला भवन्तीति कालं त्रिधाऽऽह मू. (२०६) तिविहे काले पन्नत्तेतं०-तीए पडुप्पन्ने अनागए, तिविहे समए पं० सं०-तीते पडुप्पन्ने अनागए, एवं आवलिया आणापाणू झोवे लवे मुहुत्ते अहोरते जाव वाससतसहस्से पुवंगे पुब्वे जाव ओसप्पिणी, तिविधे पोग्गलपरियट्टे पं० तं०- तीते पडुप्पन्ने अनागते। वृ. अति-अतिशयेनेतो-गतोऽतीतः, पिधानवदकारलोपे तीतो, वर्तमानत्वमतिक्रान्त इत्यर्थः, साम्प्रतमुत्पन्नः प्रत्युत्पन्नो वर्तमान इत्यर्थः, न आगतोऽनागतो वर्तमानत्वमप्राप्तो, भविष्यन्नित्यर्थः, उक्तं च॥१॥ “भवति स नामातीतः प्राप्तो यो नाम वर्तमानत्वम् । एष्यंश्च नाम स भवति यः प्राप्स्यति वर्त्तमानत्वम् " इति। कालासामान्यं त्रिधा विभज्य तद्विशेषांस्त्रिधा विभजयन्नाह-'तिविहे समये' इत्यादि कालसूत्राणि समयादयो द्विस्थानकाद्योद्देशकवत् व्याख्येयाः, नवरं पोग्गलपरियट्टे'त्तिपुद्गलानांरूपिद्रव्याणामाहारकवर्जितानां औदारिकादिप्रकारेणग्रहणतः एकजीवापेक्षया परिवर्तन-सामस्त्येन स्पर्शः पुद्गलपरिवर्तः, स च यावता कालेन भवति स कालोऽपि पुद्गलपरिवर्तः, स, चानन्तोत्सर्पिण्यवसर्पिणीरूप इति, सचेत्थं भगवत्यामुक्तः “कतिविहे गं भंते ! पोग्गलपरियट्टे पन्नत्ते ?, गोयमा ! सत्तविहे पन्नत्ते, तंजहाओरालियपोग्गलपरियट्टेवेउब्बियपोग्गलपरियट्टे एवंतेयाकम्मांमणवइआणापाणूपोग्गलपरिय?" तथा से केणद्वेणंभंते! एवं वुच्चइ-ओरालियपोग्गलपरियट्टे २?,गोयमा! जेणंजीवेणं ओरालियसरीरे वट्टमाणेणंओरालियसरीररपाउग्गाइंदब्वाइंओरालियसरीरत्ताए गहियाइंजाव निसट्ठाई भवंति, से तेणऽद्वेणं गोयमा ! एवं वुच्चइ-ओरालियपोग्गलपरियहे ओ०२" । एवं शेषा अपि वाव्याः,तथा “ओरालियपोग्गलपरियट्टेणंभंते! केवइकालस्स निव्वट्टिजइ?, गोयमा! अनंताहिं उस्सप्पिणीओसप्पिणीहिं"ति, एवं शेषा अपीति, अन्यत्र त्वेवमुच्यते॥१॥"ओराल १ विउव्वा २ तेय ३ कम्म ४ भासा ५ ऽऽनुपाणु ६ मणगेहिं ७। फासेवि सव्वपोग्गल मुक्का अह बायरपरट्टो ॥७॥ दब्वे सुहुनपरट्टो जाहे एगेणअह सरीरेणं । लोगंमि सव्वपोग्गल परिणामेऊण तो मुक्का!" इति, द्रव्यपुद्गलपरिवर्तसहशा येऽन्ये क्षेत्रकालभावपरिवस्तेिऽन्यतोऽवसेया इति । एते च समयादयः पुद्गलपरिवर्तान्ताः स्वरूपेण बहवोऽपि तत्सामान्यलक्षणमेकं अर्थमाश्रित्यैकवचनान्ततयोक्ताः, भवन्ति चैकादिष्वर्थेष्वेकवचनादीनीत्येकवचनादिप्ररूपणायाह मू. (२०७) तिविहे वयणे पं० तं०-एगवयणे दुवयणे बहुवयणे, अहवा तिविहे वयणे पं० त०-इथिवयणे पुंवयणे नपुंसगवयणे, अहवा तिविहे वयणे पं० २०-तीतवयणे पडुप्पन्नवयणे अनागयचयणे। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy