SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ ३१० भूष्यतेऽनेनेत्यलङ्कारः केशा एवालङ्कारः केशालङ्कारः, एवं सर्वत्र देवाधिकारवत्येव । मू. (४०६) सणकुमारमाहिंदे सुणं कप्पेसु विमाणा घडवन्ना पं० तं०-नीला लोहित्ता हालिद्दा सुकिला, महासुक्कसहस्सारेसु णं कप्पेसु देवाणं भवधारणिजा सरीरगा उक्कोसेणं चत्तारि रयणीओ उडं उम्रत्तेणं पन्नत्ता । वृ. 'सणकुमारे' त्यादिका द्विसूत्री सुगमा चेयं, नवरं सनत्कुमारमाहेन्द्रयोश्चतुर्वर्णानि, कल्पान्तरेषु त्वन्यथा, तदुक्तम् ॥ १ ॥ "सोहम्मे पंचवन्ना एक्कगहाणी उ जा सहस्सारो । दो दो तुल्ला कप्पा तेण परं पुंडरीयाओ" तत्र भवे धार्यते तदिति तं वा भवं धारयतीति भवधारणीयं- यजन्मतो मरणावधि 'कृतमुष्टिकस्तु रनिः स एव वितताङ्गुलिररनिरिति वचने सत्यपि रनिशब्देनेह सामान्येन हस्तोऽभिधीयत इति, शुक्रसहस्रारयोश्चतुर्हस्ता देवा अन्यत्र त्वन्यथा, यत आह ॥ १ ॥ "भवण १० वण ८ जोइस ५ सोहम्मीसाणे सच्च होति रयणीओ । एक्केक्कहाणि सेसे दुदुगे य दुगे चउक्के य वसुंदी एक्का रणी अनुत्तरेसु "त्ति भवधारणीयान्येवं, उत्तरवैक्रियाणि तु लक्षमपि सम्भवन्ति, उत्कृष्टेनैतत्, जघन्यतस्त्वङ्गुलासङ्घयेयभागप्रमाणान्युत्पत्तिकाले भवधारणीयानि भवन्त्युत्तरवैक्रियाणि त्वङ्गुलसङ्घयेयभागप्रमाणानीति । अनन्तरं देववक्तव्यतोक्ता, देवाश्चप्कायतयाऽप्युत्पद्यन्ते इत्युदकगर्भप्रतिपादनाय 'चत्तारी' त्यादि सूत्रद्वयमाह - स्थानाङ्ग सूत्रम् ४/४/४०५ मू. (४०७) चत्तारि उदकगब्भा पं० तं०-उस्सा महिया सीता उसिणा, चत्तारिउदकगब्भा पं० तं०- हेमगा अब्भसंधडा सीतोसिणा पंचरूविता । वृ. 'दगगब्म 'त्ति दकस्य - उदकस्य गर्भा इव गर्भा दकगर्भाः कालान्तरे जलवर्षणस्य तवस्तत्संसूचका इति तत्त्वमिति, अवश्यायः क्षपाजलं महिका धूमिका शीतान्यात्यन्तिकानि एवमुष्णा- धर्माः, एते हि यत्र दिन उत्पन्नास्तस्मादुत्कर्षेणाव्याहताः सन्तः षड्भिर्मासैरुदकं प्रसुवते, अन्यैः पुनरेवमुक्तम् 119 11 119 11 119 11 “पवनाभ्रवृष्टिविद्युद्गर्जितशीतोष्णरश्मिपरिवेषाः । जलमत्स्येन सहोक्ताः दशधा धातुप्रजनहेतुः (तथा) - " शीतवाताश्च बिन्दुश्च, गर्जितं परिवेषणम् । सर्व्वं गर्भेषु शंसन्ति, निर्ग्रन्थाः साधुदर्शनाः " (तथा) "सप्तमे २ मासे, सप्तमे २ऽहनि । गर्भाः पाकं नियच्छन्ति, याध्शास्ताध्शं फलम् ” माहे उमगा गब्भा, फग्गुणे अव्मसंथडा । सी, तोसिणा उ चित्ते, वतिसाहे पंचरूविता 77 यू. (४०८) वृ. हिमं तुहिनं तदेव हिमकं तस्यैते हैमका हिमपातरूपा इत्यर्थः, 'अब्म संघड' त्ति अनसंस्थितानि मेधैराकाशाच्छादनानीत्यर्थः, आत्यन्तिके शीतोष्णे, पञ्चानांरूपाणां गर्जितविधुञ्जल Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy