SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ स्थानं-४, - उद्देशकः-४ मू. (१०४) घउहीं ठाणेहिं जीवा नेरतियत्ताए कम्मं पकरेंति, तंजहा-महारंभताते महापरिग्गहयाते पंचिंदियवहेणं कुणिमाहारेणं १ चउहिं ठाणेहिं जीवातिरिक्खजोणियत्ताए कम्म पगरेति, तं०-माइल्लताते नियडिल्लताते अलियवयणेणं कूडतुलकूडमाणेणं २ चाहिं ठाणेहिं जीवामणुस्सत्ताते कम्मं पगति, तंजहा-पगतिभद्दताते पगतिविनीययाए सानुक्कोसयाते अमच्छरिताते ३ चउहिं ठाणेहिं जीवा देवाउयत्ताए कम्म पगरेतिं, तंजहासरागसंजमेणं संजमासंजमेणं बालतवोकम्मेणं अकामनिजराए ४ वृ. 'चउहि ठाणेहिं इत्यादिना सूत्रचतुष्टयेनाह-कण्ठ्यञ्चैतत्, नवरं 'नेरइयत्ताए'त्ति नैरयिकत्वाय नैरयिकतायै नेरयिकतया वा कर्म-आयुष्कादि, नेरइयाउयत्ताएत्तिपाठान्तरे नैरयिकायुष्कतया नैरयिकायुष्करूपं कर्मदलिकमिति, महान्-इच्छापरिमाणेनाकृतमर्यादतया बृहन्आरम्भः-पृथिव्याधुपमईलक्षणोयस्यसमहारम्भः-चक्रवादिस्तद्भवस्तत्तातयामहारम्भतया एवं महापरिग्रहतयाऽपि, नवरं परिगृह्यत इति परिग्रहो-हिरण्यसुवर्णद्विप- दचतुष्पदादिरिति, 'कुणिम मिति मांसं तदेवाहारोभोजनं तेन, 'माइल्लयाए'त्ति मायितया माया च मनःकुटिलता, 'नियडिल्लयाए'ति निकृतिमत्तया निकृतिश्च वञ्चनार्थं कायचेष्टाधन्यथकरणलक्षणा अभ्युपचारलक्षणा वा तद्वत्तया, कूटतुलाकूटमानेन यो व्यवहारः स कूटतुलाकूटमान एवोच्यते अतस्तेनेति, प्रकृत्या-स्वभावेन भद्रकता-परानुपतापिता या सा प्रकृतिभद्रकता तया सानुक्रोशतयासदयतया मत्सरिकता-परगुणासहिष्णुता तप्रतिषेधोऽमत्सरिकता तयेति, सरागसंयमेनसकषायचारित्रेण वीतरागसंयमिनामायुषो। बन्धाभावात् संयमासंयमो-द्विस्वभाववत्वाद्देशसंयमः बाला इव बाला-मिथ्याशस्तेषां तपःकर्म-तपःक्रिया बालतपःकर्म तेन अकामेन-निर्जरां प्रत्यनभिलाषेण निर्जरा-कर्मनिर्जरणहेतुर्बुभुक्षादिसहनं यत्सा अकामनिर्जरा तया। अनन्तरं देवोत्पत्ति कारणान्युक्तनि, देवाश्च वाद्यनाट्यादिरतयो भवन्तीति वाद्यादिभेदाभिधानाय षट्सूत्री। मू.(४०५) चउबिहे वझे पं० तं०-तते वितते घणे झुसिरे १ चउबिहे नट्टे पं० तं०अंचिए रिमिए आरभडे मिसोले २ चउब्बिहे गेए पं० २०-उक्खित्तए पत्तए मंदए रोविंदए ३ चउब्बिहे मले पं० २०-गंथिमे वेढिमे परिमे संघातिमे४ चउबिहे अलंकारे पं० २०केसालंकारे वत्थालंकारे मल्लालंकारे आभरणालंकारे ५ चउबिहे अभिणते पं० तं०-दिट्ठतिते पांडुसुते सामंतोवातणिते लोगमभावसिते ६ वृ.तत्र वजेत्ति-वाद्यं तत्र॥१॥ 'ततं वीणादिकं ज्ञेयं, विततं पटहादिकम्। __घनं तु कांस्यतालादि, वंशादि शुषिरं मतम्" इति, नाट्यगेयाभिनयसूत्राणिसम्प्रदायाभावान्नविवृतानि, मालायांसाधुमाल्यं-पुष्पंतद्रचनापि माल्यं ग्रन्थः-सन्दर्भः सूत्रेण ग्रन्थनं तेन निर्वृत्तं ग्रन्थिमं मालादि, वेष्टनं वेष्टस्तेन निर्वृत्तं वेष्टिमंमुकुटादि, पूरेण-पूरणेन निर्वृत्तं पूरिम-मृन्मयमनेकच्छिद्रं वंशशलाकादिपञ्जरं वा यत्पुष्पैः पूर्यत इति, सङ्घातेन निवृत्तंसातिम-यत्परस्परतः पुष्पनालादिसयातनेनोपजन्यत इति, अलकियते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy