SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ २४५ स्यानं - ४, - उद्देशकः -२ वृ.विजयादीनिक्रमेण पूर्वादिदिक्षु विष्कम्भो-द्वारशाखयोरन्तरं प्रवेशः-कुड्यस्थूलत्वमष्ट योजनान्युच्चमिति, उक्तंच॥१॥ "चउज्जोयणविच्छिन्ना अडेव य जोयणाणि उब्विद्धा । उभओवि कोसकोसं कुड्डा बाहल्लओ तेसिं" - इति, क्रोशं शाखाबाहल्यमित्यर्थः, ॥२॥ “पलिओवमट्टिईया सुरगणपरिवारिया सदेवीया। एएसुदारनामा वसंति देवा महिड्डीया " इति, मू. (३२४) जंबूद्दीवे २ मंदरस्स पव्वयस्स दाहिणेणं चुल्लहिमवंतस्स वासहरपब्वयस्स चउसु विदिसासु लवणसमुदं तिन्नि २ जोयणसयाई ओगाहित्ता एत्य णं चत्तारि अंतरदीवा पं० तं०-एगूल्यदीचे आभासियदीवे वेसाणितदीवे नंगोलियदीवे, तेसुणं दीवेसु चउव्विहा मणुस्सा परिवसंति, तं०-एगूरूता आभासिता वेसाणिता नंगोलिया, तेसिणं दीवाणं चउसु विदिसासु लवणसमुदं चत्तारि २ जोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पं० २०-हयकनदीवे गयकनदीवे गोकनदीवे संकुलिकन्नदीचे, तेसु णं दीवेसु चउविधा मणुस्सा परिवसंतितं०-हयकन्ना गयकन्ना गोकन्ना संकुलिकन्ना, तेसि णं दीवाणं चउसु विदिसासु लवणसमुदं पंच २ जोयणसयाई ओगाहित्ता एत्य णं चत्तारि अंतरदीवा पं० त०-आयंसमुहदीवे मेंढमुहदीवे अओमुहदीवे गोमुहदीवे, तेसुणं दीवेसु चउब्बिहा मणुस्सा भाणियचा, तेसिणं दीवाणं चउसु विदिसासु लवणसमुदं छ छ जोयणसयाई ओगाहेत्ता एत्य णं चत्तारि अंतरदीवा पं० २०-आसमुहदीवे हत्थिमुहदीवे सीहमुहदीवे वग्धमुहदीवे, तेसुणंदीवेसु मणुस्सा भाणियव्वा, तेसिणं दीवाणं चउसु विदिसासु लवणसमुदं सत्त सत्तजोयणसयाई ओगाहेत्ता एस्थ णं चत्तारि अंतरदीवा पं० २०-आसकन्नदीवे हत्यिकन्नदीवे अकनदीचे कनपाउरणदीवे, तेसु णं दीवेसु मणुया भाणियब्वा, तेसि णं दीवाणं चउसु विदिसासु लवणसमुदं अट्ठट्ट जोयणसयाइं ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पं० २०-उक्कामुहदीवे मेहमुहदीवे विज्जुमुहदीवे विजुदंतदीवे, तेसु णं दीवेसु मणुस्सा भाणियव्वा, तेसि णं दीवाणं चउसु विदिसासु लवणसमुदं नव नव जोयणसयाई ओगाहेत्ता एत्य णं चत्तारि अंतरदीवा पं० तं०-नदंतदीवेलदंतदीवे गूढदंतदीवे, सुद्धदंतदीवे, तेसुणंदीवेसुचउचिहा मणुस्सा परिवसंति, तं०-घनदंता लट्ठदंता गूढदंता सुद्धदंता, जंबूद्दीवे २ मंदरस्स पव्वयस्स उत्तरेणं सिहरिस्स वासहरपव्वयस्स चउसु विदिसासु लवणसमुदं तिन्नि २ जोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पं० २०-एगूरूयदीवे सेसंतदेव निरवसेसं भाणियव्वं जाव सुद्धदंता। धृ. 'चुल्लहिमवंतस्स'त्ति महाहिमवदपेक्षया लघोहिमवतः, तस्य हि प्राग्भागापरभागयोः प्रत्येक शाखाद्वयमस्तीत्युच्यते 'चउसु विदिसासु' विदिक्षु पूर्वोत्तराद्यासु लवणसमुद्रं त्रीणि त्रीणि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy