SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ २४६ स्थानान सूत्रम् ४/२/३२४ योजनशतान्यवगाह्य-उल्लङ्ग्य ये शाखाविभागा वर्तन्ते “एत्य'त्ति एतेषु शाखाविभागेषु अन्तरेमध्ये समुद्रस्य द्वीपाः, अथवा अन्तरं-परस्परविभागस्तप्रधाना द्वीपा अन्तरद्वीपाः, तत्र पूर्वोत्तरायामेकोरुकाभिधानो योजनशतत्रयायामविष्कम्भो द्वीपः, एवमाभाषिकवैषाणिकलाङ्गलिकद्वीपाअपिक्रमेणाग्नेयीनैऋतीवायव्यास्विति, चतुर्विधाइतिसमुदायापेक्षयान त्वेकैकस्मिन्निति, अतःक्रमेणैते योज्याः, द्वीपनामतः पुरुषाणां नामान्येव, तेतुसर्वाङ्गोपाङ्गसुन्दरा दर्शने मनोरमाः स्वरूपतो, नैकोरुचकादय एवेति, तथा एतेभ्य एव चत्वारि योजनशतान्यवगाह्य प्रतिविदिक् चतुर्योजनशतायामविष्कम्भा द्वितीयाश्चत्वार एव, एवं येषां यावदन्तरं तेषां तावदेवायामविष्कम्भप्रमाणं यावत्सप्तमानां नवशतान्यन्तरं तावदेव च तत्प्रमाणमिति, सर्वेऽप्यष्टाविंशतिरेते, एतन्मनुष्यास्तुयुग्मप्रसवाः पल्योपमासङ्खयेयभागायुषोऽष्टयनुःशतोच्चाः, तथैरावतक्षेत्रविभागकारिणः शिखरिणोऽप्येवमेव पूर्वोत्तरादिविदिक्षु क्रमेणैतन्नामिकैवान्तरद्वीपानामष्टाविंशतिरिति, अन्तरद्वीप्रकरणर्थसङ्ग्रहगाथाः॥१॥ "चुल्लहिमवंत पुव्वावरेण विदिसासु सागरं तिसए। गंतूनंतरदीवा तिन्नि सए होति विच्छिन्ना ॥२॥ अउणावन्ननवसए किंचूणे परिहि तेसिमेनामा । एगूरुगआभासिय वेसाणी चेव नंगूली ॥३॥ एएसिं दीवाणं परओ चत्तारि जोयणसयाई। ओगाहिऊण लवणं सपडिदिसिंचउसयपमाणा ॥४॥ चत्तारंतरदीवा हयगयगोकन्नसंकुलीकना। एवं पंचसयाइंछसत्तअद्वैव नवचेव ॥५॥ ओगाहिऊण लवणं विक्खंभोगाहसरिसया भणिया! चउरो चउरो दीवा इमेहिं नामेहिं नेयव्वा ॥६॥ आयंसगमेंढमुहा अओमुहा गोमुहा य छउरेते। अस्समुहा हत्यिमुहा सीहमुहा चेव वग्यमुहा ॥७॥ तत्तो अअस्सकन्ना हत्थियकन्ना अकत्रपाउरणा ।। उक्कामुहमेहमुहा विजुमुहा विजुदंता य ॥८॥ घनदंत लट्ठदंता निगूढदंता य सुद्धदंता य॥ वासहरे सिहरंमिवि एवं चियअट्ठवीसावि ॥९॥ अंतरदीवेसु नरा धनुसयअद्भूसिया सया मुइया । पालिंति मिहुणधम्मं पल्लस्स असंखभागाऊ ॥१०॥ घउसट्ठिपिट्टिकरंडयाणि मणुयाणऽवच्चपालणया। अउणासीइंतु दिणा चउत्थभत्तेण आहारो" इति ।। म. (३२५)जंबूद्दीवस्सणंदीवस्सबाहिरिल्लाओवेतितंताओचउदिसिं लवणसमुदं पंचानउइ जोयणसहस्साई ओगाहेत्ता एत्थणं महतिमहालता महालंजरसंठाणसंठिता चत्तारि महापायाला Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy