SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ स्थान-४, - उद्देशकः-२ २४७ पं० २०-वलतामुहे केउते जूवए ईसरे, एत्थ णं चत्तारि देवा महिड्डिया जाव पलि-ओवमद्वितीता परिवसंति, तं०-काले महाकाले वेलंबेपभंजणे, जंबूद्दीवस्सणं दीवस्स बाहिरिल्लाओवेतितंताओ चउदिसि लवणसमुद्दे बायालीसं २ जोयणसहस्साइउंओगाहेत्ता एत्थणंचउण्हं वेलंघरनागराईणं चत्तारि आवासपव्वता पं० तं०-गोथूभे उदयभासे संखे दगसीमे, तत्थ णं चत्तारि देवा महिहिया जाव पलिओवमट्टितीता परिवसंति तं०-गोथूभे सिवए संखे मनोसिलाते, जंबूद्दीवस्सणं दीवस्स बाहिरिल्लाओ वेइयंताओ चउसु विदिसासु लवणसमुहं बायालीसं २ जोयणसहस्साई ओगाहेत्ता एत्य णं चउण्हं अनुवेलंघरनागरातीणं चत्तारिआवासपव्वतापं०२०-कक्कोडए विजुप्पभे केलासे अरुणप्पभे, तत्थ णं चत्तारि देवा महिड्डीया जाव पलिओवमद्वितीता परिवसंति, तं०-कक्कोडए कद्दमए केलासे अरुणप्पभे, लवणे णं समुद्दे णं चत्तारि चंदा पभासिंसु वा पभासंति वा पभासिस्संति वा, चत्तारि सूरिता तविंसु वा तवंति वा तविस्संति वा, चत्तारि कत्तियाओ जाव चत्तारि भरणीओ, चत्तारि अग्गी जाव चत्तारि जमा, चत्तारि अंगारा जाव चत्तारि भावकेऊ, लवणस्स णं समुदस्स चत्तारि दारा पं० तं०-विजए विजयंते जयंते अपराजिते, ते णं दाराणं चत्तारि जोयणाई विखंभेणं तावतितं चैव पवेसेणं पं०, तत्थ णं चत्तारि देवा महिड्डिया जाव पलिओवमद्वितिया परिवसंति-विजये वेजयंते जयंते अपराजिए। वृ. 'एत्य ण ति मध्यमेषु दशसु योजनसहस्रेषु महामहान्त इति वक्तव्ये समयभाषया महइमहालया' इत्युक्तम्, महच्च तदरअरंच अरंजरं-उदकुम्भ इत्यर्थः महारअरं तस्य संस्थानेन संस्थिता येतेतथा, तदाकारा इत्यर्थः, महान्तस्तदन्यक्षुल्लकव्यवच्छेदेन पातालमिमिवागाधत्वात् गम्भीरत्वात्पातालाः पातालव्यवस्थितत्वाद्वा पातालाः महान्तश्च ते पातालाश्चेति महापातालाः, वडवामुखः केतुको यूपक ईश्वरश्चेति, क्रमेण पूर्वादिदिक्ष्विति, एतेच मुखे मूले चदश सहस्राणि योजनानां, मध्ये उच्चैस्त्वेनचलक्षमिति, एषामुपरितनभागेजलमेवमध्ये वायुजले मूले वायुरेवेति, एतन्निवासिनो देवाः वायुकुमाराः कालदय इति, इह गाथाः "पणनउइ सहस्साई ओगाहिंत्ताण चउद्दिसिं लवणं । चउरोऽलंजरसंठाणसंठिया होति पायाल ।। ॥२॥ वलयामुह केऊए जूयग तह इस्सरे य बोद्धव्वे । सव्ववइरामयाणं कुड्डा एएसिं दससइया ।। ॥३॥ जोयणसहस्सदसगं मूले उवरिंच होति विच्छइन्ना। मझे य सयसहस्संतत्तियमेत्तं च ओगाढा ।। ॥४॥ पलिओवमठिईया एएसि अहिवई सुरा इणमो। काले य महाकाले वैलंब पभंजणे चेव ॥ ॥५॥ अन्नेवि य पायाला खुड्डालंजरगसंठिया लवणे। अट्ठसया चुलसीया सत्त सहस्सा यसव्वेवि॥ ॥६॥ जोयणसयविच्छइन्ना मूलुवरिं दस सयाणि मझमि। ओगाढा य सहस्सं दस जोयणिया य सिं कुड्डा ।। ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy