SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ २४४ स्थानाङ्ग सूत्रम् ४/२/३२१ ॥४ ॥ ॥२॥ जत्तो पुण सलिलाओ तत्तोपंचसयगाउउव्वेहो। पंचेव जोयणसए उविद्धा आसखंधनिभा" इति, -विष्कम्भश्चैषामेवम्॥१॥ "विजयाणं विक्खंभो बावीससयाई तेरसहियाई। पंचसए वक्खारा पणुवीससयंच सलिलाओ" (इति) ।। पद्यते-गम्यते इति पद-सङ्ख्यास्थानं तच्चानेकधेति जघन्यं-सर्बहीनं पदं जघन्यपदं तत्र विचार्येसत्यवश्यंभावेन चत्वारोऽहंदादय इति॥भूम्यां भद्रशालवनंमेखलायुगले चनन्दनसौमनसे शिखरे पण्डकवनमिति, अत्र गाथाः॥१॥ ___ "बावीससहस्साइंपुव्वावरमेरुभद्दसालवनं । अड्वाइजसया उण दाहिणपासे य उत्तरआ ॥२॥ पंचेव जोयणसए उर्ल्डगंतूण पंचसयपिहुलं । नंदनवनं सुमेरुं परिक्खिवित्ता ठियं रम्म ॥३॥ बासविसहस्साई पंचेव सयाई नंदनवनाओ। उद गंतूण वणं सोमनसं नंदनसरिच्छं सोमनसाओ तीसं छच्च सहस्से विलग्गिऊण गिरि। विमलजलकुंडगहणं हवइ वनं पंडगंसिहरे ॥५॥ चत्तारिजोयणसया चउणउया चक्कवालओ रुदं। इगतीस जोयणसया बावट्ठी परिरओ तस्स " (इति), तीर्थकराणामभिषेकार्थाः शिला अभिषेकशिलाःचूलिकायाः पूर्वदक्षिणापरोत्तरासुदिक्षु क्रमेणावगम्या इति, उवरिति अग्रे 'विक्खंभेणं ति विस्तरेणेति यथा ___ “जंबूद्दीवे दीवे भरहेरवलएसुवासेसु'इत्यादिभिः सूत्रः कालादयश्चूलिकान्ताअभिहिताः एवं धातकीखण्डस्य पूवार्द्ध पश्चिमाः पुष्करार्द्धस्यापि पूर्वार्द्ध पश्चिमाः च वाच्याः, एकमेरुसम्बद्धवक्तव्यतायाः चतुष्वप्यन्येषु समानत्वाद्, एतदेवाह-एव'मित्यादि, अमुमेवातिदेशं सङ्ग्रहगाथया आहम. (३२२) जंबूद्दीवगआवस्सगंतु कालाओ चूलिया जाव। धायइसंडे पुक्खरवरे य पुव्वावरे पासे । वृ. 'जंबूद्दीवे'त्यादि, जंबुद्दीपस्येदंजम्बूद्वीपकावश्यकंजम्बूद्वीपुगावश्यकं वा वस्तुजातं, तुःपूरणे, किमादि किमन्तं चेत्याह-कालात् सुषमसुषमालक्षणादारभ्यचूलिकां-मंदरचूलिकां यावत् यत्तदिति गम्यते धातकीखण्डे पुष्करवरे च द्वीपे यौ पूर्वापरौ पार्टी प्रत्येकं पूवार्द्धमपरार्द्ध च तयोः पूर्वापरेषु वर्षेषु वा-क्षेत्रेष्वन्यूनाधिकं द्रष्टव्यमिति शेष इति॥ मू. (३२३)जंबूद्दीवस्सणंदीवस्स चत्तारिदारापं०२०-विजये वेजयंतेजयंते अपराजिते, तेणं दारा चत्तारिजोयणाइविक्खंभेणं तावतितं चैव पवेसेणं पं०, तत्यणं चत्तारि देवामहिटीया जाव पलिओवमद्वितीता परिवसति विजते वेजयंते जयंते अपराजिते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy