SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ २४३ स्थानं-४, - उद्देशकः-२ इह चतुःस्थानकानुरोधेन चत्वार्युक्तानि, अन्यथा अन्यान्यपि द्वादश सन्ति, पूर्वदक्षिणापरोत्तरासु त्रीणि त्रीणि, द्वादशापि चैकैकदेवाधिष्ठितानीति, उक्तंच॥१॥ "पुब्वेण तिनि कूडादाहिणओ तिन्नि तिनि अवरेणं। उत्तरओ तिनि भवे चउद्दिसि माणुसनगस्स" इति । अनन्तरंमानुषोत्तरेकूटद्रव्याणिप्ररूपितानि, अधुनातेनावृतक्षेत्रद्रयाणांचतुःस्थानकावतारं मू. (३२०) जंबुद्दीवे २ भरहेरवतेसु वासेसु तीताते उस्सप्पिणीए सुसमसुसमाए समाए फ्तारि सागरोवमकोडाकोडीओकालो हुत्याजंबूद्दीवर भरहेरवतेइमीसेओसप्पिणीएदूसमसुसमाए समाएजहन्नपएणंचत्तारि सागरोवमकोडाकोडीओकालो हुत्था, जंबुद्दीवेर भरहेरवएसुवासेसु आगमेस्साते उस्सप्पिणीते सुसमसुसमातेसमाए चत्तारिसागरोवमकोडाकोडीओ कालो भविस्सइ। मू. (३२१)जंबूद्दीवेर देवकुरुउत्तरकुरुवजाओ चत्तारिअकम्मभूमीओ पं० तं०-हेमवते हेरनवते हरिवस्से रम्मगवासे, चत्तारि वट्टवेयपव्वता पं० २०-सदावई वियडावई गंधावई मालवंतपरिताते, तत्थ णं चत्तारि देवा महिद्धितीया जाव पलिओवमहितीता परिवसंति, तं०साती पभासे अरुणे पउमे, जंबूद्दीवेर महाविदेहे वासे चविहे पं० २०-पुब्वविदेहे अवरविदेहे देवकुरा उत्तरकुरा, सव्वेऽविणंनिसढनीलवंतवासहरपब्बता चत्तारिजोयणसयाइंउहंउच्चत्तेणंचत्तारिगाउयसयाई उब्वेहेणं पं०, __जंबूद्दीवेर मंदरस्सपव्ययस्सपुरस्थिमेणंसीताए महानदीए उत्तरेकूलेचत्तारिवक्खारपब्वया पं० २०-चित्तकूडे पम्हकूड़े नलिनकूडे एगसेले, जंबू-मंदर० पुर० सीताए महानदीए दाहिणकूले चत्तारिवक्खारपब्बयापं० त०-तिकूडे वेसमणकूडे अंजणे मातंजणे, जंबू० मंदर० पञ्चत्यिमेणं सीओदाए महानतीए दाहिणकूले चत्तारि वक्खारपव्वतापं०२०-अंकावती पम्हावतीआसीविसे सुहावहे, जंबू० मंदर० पञ्च० सीओदाए महानतीते उत्तरकूले चत्तारि वखारपब्वया पं० २०सोमणसे विजुप्पभे गंधमायणे मालवंते, जंबूद्दीवे २ महाविदेहे वासे जहन्नपते चत्तारि अरहंता चत्तारि चक्कवट्टी चत्तारि बलदेवा चत्तारि वासुदेवा उप्पजिंसु वा उप्पजति वा उप्पजिस्संति वा, जंबूद्दीवे २ मंदरपब्बते चत्तारि वनापं० २०-भद्दसालवने नंदनवने सोमनसवने पंडगवने, जंबू० मन्दरेपव्वएपंडगवनेचत्तारिअभिसेगसिलाओपं० सं०-पंडुकंबलसिलाअइपंडुकंबलसिला रत्तकंबलसिला अतिरत्तकंबलसिलासमंदरचूलियाणं उवरिंचत्तारिजोयणाइविक्खंभेणं पत्रत्ता, एवं धायइसंडदीवपुरच्छिमद्धेवि कालं आदि करेत्ता जाव मंदरचूलियत्ति, एवं जाव पुखरवरदीवपश्यच्छिमद्धे जाव मंदरचूलियत्ति-1 वृ. 'जंबूद्दीवेत्यादिना चत्तारि मंदरचूलियाओ एतदन्तेन ग्रन्थेनाह-व्यक्तश्चायं, नवरं, चित्रकूटादीनां वक्षारपर्वतानां षोडशानादमिदं स्वरूपम्॥१॥ "पंचसए बाणउए सोलस य सहस्स दो कलाओय। विजया १ वक्तारं २ तरनईण ३ तह वणमुहायामो४" इति, ॥१॥ (तथा)-"जत्तो वासहरगिरी तत्तो जोयणसयं समवगाढा। घसारिजोयणसए उबिद्धा सवरयणमया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy