SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २४२ स्थानागसूत्रम् ४/२/३१६ सकलशब्दा-शास्त्रार्थव्यापारव्यापकत्वान्मातृकापदानीति, पर्यायककः-एकः पर्यायः, पर्यायो विशेषो धर्म इत्यनन्तरं, स चानादिष्टो वर्णादिरादिष्टः कृष्णादिरिति, सङ्गहैककः शालिगति, अयमर्थः-सङ्गहः-समुदायस्तमाश्रित्यैकवचनगर्भशब्दप्रवृत्तिः, तथा चैकोऽपि शालिः शालिरित्युच्यते, बहवोऽपि शालयः शालिरिति, लोके तथादर्शनादिति, क्वचित्पाठः 'दविए एक्कए' इत्यादि, तत्र द्रव्ये विषयभूते एकक इत्यादि व्याख्येयमिति। मू. (३१७) चत्तारि कती पं० २०-दवितकती माउयकती पज्जवकती संगहकतीय। वृ. कतीतिप्रश्नगर्भापरिच्छेदवत्सङ्ख्यावचनो बहुवचनान्तः, तत्र द्रव्याणिचतानि कति चद्रव्यकतिकतिद्रव्याणीत्यर्थः, द्रव्यविषयोवा कतिशब्दो द्रव्यकतिः, एवंमातृकापदादिष्वपि, नवरं सङ्ग्रहाः शालियवगोधूमा इत्यादि। मू. (३१८)चत्तारिसव्या पं० २०-नामसब्बएठवणसम्बएआएससब्बते मिरवसेससब्बते वृ.नामच तत्सर्वंचनामसर्वसचेतनादेविस्तुनो यस्य समिति नामतन्नामसर्वनाम्ना सच सर्व इति वा नाम यस्येति विग्रहाद-नामशब्दस्य च पूर्वनिपातः, तथा स्थापनयासर्वमेतदितिकल्पनया अक्षादिद्रव्यं सर्वस्थापनासर्वस्थापनैववाअक्षादिद्रव्यरूपासवस्थापना सर्च,आदेशनमादेशः-उपचारोव्यवहारः सचबहुतरेप्रधानेवाआदिश्यतेदेशेऽपि यथा विवक्षितं घृतमभिसमीक्ष्य बहुतरे मुक्ते स्तोकेच शेषे उपचारः क्रियते-सर्वघृ-तंभुक्तं, प्रधानेऽप्युपचारः यथाग्रामप्रधानेषुगतेषुपुरुषेषुसर्बोग्रामोगत इतिव्यपदिश्यतेइति, अतआदेशतःसर्वमादेशसर्व उपचारसमित्यर्थः, तथा निरवशेषतया - अपरिशेषव्यक्तिसमाश्रयेण सर्वं निरवशेषसच, यथा-अनिमिषाः सर्वे देवाः, न हिदेवव्यक्तिरनिमिषत्वंकाचिद्व्यभिचरतीत्यर्थः, सर्वत्र ककारः स्वार्थिको द्रष्टव्यः॥अनन्तरं सर्वप्ररूपितंत प्रस्तावात्सर्वमनुष्यक्षेत्रपर्यन्तवर्तिनिपर्वतेसर्वासु तिर्याग्दिक्षु कूटानि प्ररूपयवाह मू. (३१९) मानुसुत्तरस्स णं पव्वयस्स चउदिसिं चत्तारि कूडा पं० २०-रयणे रतनुचते सब्बरयणे रतनसंचये। वृ. 'मानुसुत्तरस्से त्यादि स्फुटं, किन्तु 'चउदिसिन्ति चतसृणां दिशां समाहारश्चतुर्दिक तस्मिंश्चतुर्दिशि, अनुस्वारः प्राकृतत्वादिति, कूटानि-शिखराणि, इह च दिग्ग्रहणेऽपिविदिक्ष्विति द्रष्टव्यं, तत्र दक्षिणपूर्वस्यां दिशिरलकूट, गरुडस्य वेणुदेवस्य निवासभूतं, तथा दक्षिणापरस्यां दिशिरलोचयकूटवेलम्बसुखदमित्यपरनामकंवेलम्बस्यवायुकुमारेन्द्रस्य सम्बन्धि, तथापूर्वोत्तरस्यां दिशिसर्वरलकूटवेणुदालिसुपर्णकुमारेन्द्रस्य, तथाअपरोत्तरस्यां रलसञ्चयकूटप्रमानापरनामकं प्रभानवायुकुमारेन्द्रस्येति, एवं चैतद् व्याख्यायते द्वीपसागरप्रज्ञप्तिसङ्ग्रहण्यनुसारेण, यतस्तत्रोक्तम्॥१॥ "दक्खिणपुव्वेण रयणकूडं गरुलस्स वेणुदेवस्स। - सव्वरयणंच पुव्वुत्तरेण तं वेणुदालिस्स ॥२॥ रयणस्स अवरपासे तिन्निवि समइच्छिऊण कूडाई। कूडं वेलंबस्स उ विलंबसुहयं सया होइ सव्वरयणस्स अवरेण तिनि समइच्छिऊण कूड़ाई। कूडं पमंजणस्स उपमंजणं आढियं होइ" इति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy