SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १७० स्थानाङ्ग सूत्रम् ३/३/२०१ वा आत्मार्थं वा उपक्रमोऽन्यस्य वस्तुनः आत्मोपक्रम इति, तथा परस्य परार्थं वोपक्रमः परोक्रम इति, तदुभयस्य- आत्मपरलक्षणस्य तदुभयार्थं वोपक्रमस्तदुभयोपक्रम इति, 'एव' मिति उपक्रमसूत्रवत् आत्मपरोभयभेदेन वैयावृत्त्यादयो वाच्याः, व्यावृत्तस्य भावः कर्म्म वा वैयावृत्त्यंभक्तादिभिरुप-टम्भः, तत्रात्मवैयावृत्त्यं गच्छनिर्गतस्यैव, परवैयावृत्त्यं ग्लानादिप्रतिजागरकस्य, तदुभयवैयावृत्त्यं गच्छ्वासिन इति, अनुग्रहो- ज्ञानाद्युपकारः, तत्र आत्माऽनुग्रहोऽध्ययनादिप्रवृत्तस्य परानुग्रहो वाचनादिप्रवृत्तस्य तदुभयानुग्रहः शास्त्रव्याख्यानशिष्यसङ्ग्रहादिप्रवृत्तस्येति, अनुशिष्टि:अनुशासनम्, तत्र आत्मनो यथा 119 11 ॥२॥ 119 11 " ॥१॥ "कहकहऽवि मानुसत्ताइ पावियं चरण पवररयणं च । ता भो एत्थ माओ कइयावि न जुज्जए अम्हं ' इति, उपालम्भः - इयमेवानौचित्यप्रवात्तिप्रतिपादनगर्भा, स चात्मनो यथा“चोल्लगदिट्ठतेणं दुलहं तहिऊण माणुसं जम्मं । जं न कुणसि जिनधम्मं अप्पा किं वेरिओ तुज्झ ?" - इति, परोपालम्भो यथा“उत्तमकुलसंभूओ उत्तमगुरुदिक्खिओ तुमं वच्छ ! । उत्तमनाणगुणड्डो कह सहसा ववसिओ एवं ?" - इति, तदुभयोपालम्भो यथाएगस्स कए नियजीवियस्स बहुयाओ जीवकोडीओ । दुक्खे ठवंति जे केवि ताण किं सासयं जीयं ? " ति, 'एव' मित्यादिनापूर्वोक्तोऽतिदेशो व्याख्यातः, एवं चात्राक्षरघटना- यथैवोपक्रमे आत्मपरतदुभयैय आलापका उक्ताः एवमेकैकस्मिन वैयावृत्त्यादिसूत्रे ते त्रयस्त्रयो वाच्या इति अथ श्रुतधर्मभेदा उच्यन्ते ॥१॥ ॥२॥ "बायालीसेसणसंकडंमि गहणमं जीव ! न हु छलिओ । इहिं जह न छलिज्जसि भुंजंतो रागदोसेहिं - इति, (तथा विधेयमिति शेष इति), परानुशिष्टिर्यथा"ता तंसि भाववेज्जो भवदुक्खनिपीडिया तुहं एते । हंदि सरणं पवन्ना मोएयव्वा पयत्तेणं' - इति, तदुभयानुशिष्टिर्यथा " ॥२॥ 27 मू. (२०२) तिविहा कहा, पं० तं०-अत्थकहा धम्मका कामकहा ७, तिविहे विनिच्छते पं० तं०-अत्थविनिच्छते धम्मविनिच्छते कामविनिच्छते ८, 119 11 बृ. अर्थस्य-लक्ष्म्याः कथा- उपायप्रतिपादनपरो वाक्यप्रबन्धोऽर्थकथा उक्तं च“सामादिधातुवादादिकृष्यादिप्रतिपादिका । अर्थोपादानपरमा, कथाऽर्थस्य प्रकीर्त्तिता' 77 (तथा ) " अर्थाख्यः पुरुषार्थोऽयं, प्रधानः प्रतिभासते । तृणादपि लघु लोके, दिगर्थरहितं नरम् " इति, For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy