SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ २२६ स्थानाम सूत्रम् ४/२/२९४ तथा आर्यभावः क्षायिकादिज्ञानादियुक्तः अनार्यभावः क्रोधादिमानिति । पुरुषजातप्रकरणमेव दृष्टान्दान्तिकार्थोपेतमा विकथासूत्रादभिधीयते, पाठसिद्धं चैतत्, मू. (२९५) चत्तारिउसभा पं०२०-जातिसंपन्ने कुलसंपन्ने बलसंपन्ने ख्वसंपन्ने, एवामेव चत्तारि पुरिसजाता पं० तं०-जातिसंपन्ने जाव स्वसंपन्ने १, चत्तारिउसभा पं० २०-जातिसंपन्ने नाम एगे नो कुलसंपन्ने, कुलसंपन्ने नामंएगे नोजाइसंपन्ने, एगे जातिसंपन्नेवि कुलसंपत्रेवि, एगे नो जातिसंपन्ने नो कुलसंपन्ने, एवामेव चत्तारि पुरिसजाया पं०-जातिसंपन्ने नाममेगे ४,२ चत्तारि उसभा पनत्तातं०-जातिसंपन्ने नामएगेनोबलसंपन्ने, एवामेव चत्तारिपुरिसजाया पं० तं०-जातिसंपन्ने ४, ३, चत्तारि उसभापं० तं०-जाइसंपन्ने नामंएगेनो रुवसंपन्ने ४, एवामेव चत्तारिपुरिसजाया पं० २०-जातिसंपन्ने नामंएगे नो रूवसंपन्ने, स्वसंपने नाममेगे४,४,चत्तारि उसभापं० २०-कुलसंपन्ने नामंएगे नोबलसंपन्ने ४ एवामेव चत्तारिपुरिसजायापं० तं०-कुलसंपन्ने नाममेगे नो बलसंपन्ने ४,५, चत्तारि उसभापं०२०-कुलसंपन्ने नाममेगेनो रुवसंपन्ने, ४, एवामेव चत्तारिपुरिसजाता पं० २०-कुल० ४, ६, चत्तारि उसभा पं० तं०-बलसंपन्ने नाम एगे नो स्वसंपन्ने ४ एवामेव चत्तारिपुरिसजाया पन्नत्ता तं०-बलसंपन्ने नाममेगे ४,७,। चत्तारि हत्थी पं० तं०-भद्दे मंदे मिते संकिन्ने, एवामेव चत्तारि पुरिसजाया पं० त०-भद्दे मंदे मिते संकिन्ने, चत्तारि हत्थी पं० सं०- भद्दे नाममेगे भद्दमने, भद्दे नाममेगे मंदमने, भद्दे नाममैगे मियमने, भद्दे नाममेगे संकिन्नमने, एवामेव चत्तारि पुरिसजाया पं० तं०-मद्दे नाममेगे भद्दमने भद्दे नाममेगे मंदमने भद्दे नाममेगे मियमने भद्दे नाममेगे संकिन्नमने, चत्तारि हत्यी पं० २०-मंदे नाममैगे भद्दमणे मंदे नाममेगे मंदमणे मंदे नाममैगे मियमणे मंदे नाममेगे संक्रित्रमाणे, एवामेव चत्तारिपुरिसजाता, पं० २०-मंदे नाममेगे मद्दमणे तं चेव, चत्तारि हत्थी पं० २०-मिते नाममेगे भद्दमणे मिते नाममेगे मंदमणे मिते नाममेगे मियमणे मिते नाममेगे संकिन्नमणे, एवामेव चत्तारि पुरिसजाता पं०, तं०-मिते नाममेगे भद्दमने तं चेव, चत्तारि हत्थी पंतं०-संकिन्ने नाममेगे भद्दमणे संकिन्ने नाममेसे मंदमणे संकिन्ने नाममेगे मियमणे संकिन्ने नाममेगे संकिन्नमणे,। वृ. नवरं ऋषमा-बलीवाः जातिः-गुणवन्मातृकत्वं कुलं-गुणवत्पितृकत्वं बलंभारवहनादिसामर्थ्य स्वपं-शरीरसौन्दर्यमिति, पुरुषास्तुस्वयंभावयितव्याः, २ अनन्तरष्टान्तसूत्राणि तुसपुरुषदान्तिकानिजात्यादीनिचत्वारि पदानि भुवि विन्यस्यषण्णांद्विकसंयोगानां ‘जाइसंपन्ने नो कुलसंपन्ने' इत्यादिना स्थानमङगकक्रमेण षडेव चतुर्भङ्गिकाः कृत्वा समयसेयानि । हस्तिसूत्रे भद्रादयो हस्तिविशेषा वक्ष्यमाणलक्षणा वनादिविशेषिताश्च, यदाह॥१॥ "भद्रो मन्दो मृगश्चेति, विज्ञेयास्त्रिविधा गजाः । वनप्रचार १ सारूप्य २, सत्त्वभेदोपलक्षिताः३" इति, तत्र भद्रोहस्ती भद्र एवधीरत्वादिगुणयुक्तत्वात्, मन्दोमन्द एव धैर्यवेगादिगुणेषुमन्दत्वात्, मृगो मृग एवतनुत्वभीरुत्वादिना, सङ्कीर्णः किञ्चिद् भद्रादिगुणयुक्तत्वात् सङ्कीर्णः एवेति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy