SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ १२५ स्थानं-४, - उद्देशकः-२ ४-५, दीनपन्ने ४-६, दीनदिट्ठी ४-७, दीनसीलाचारे ४-८, दीनववहारे ४-९, चत्तारिपुरिसजायापं० तं०-दीने नाममेगे दीनपरक्कमे, दीने नाममेगे अदीन०(४) १०, एवं सव्वेसिं चउभंगो भाणियव्वो, चत्तारिपुरिसजातापं०२०-दीने नाममेगेदीनवित्ती४-११, एवंदीनजाती १२, दीनभासी १३, दीनोभासी १४, चत्तारि पुरिसजाता पं० त०-दीने नामेगे दीनसेवी (४) १५, एवं दीने नाममेगे दीनपरियाए १६, दीने नाममेगे दीनपरियाले (४) १७, सव्वत्थ चउभंगो पृ. दीनो-दैन्यवान् क्षीणोर्जितवृत्तिः पूर्वं पश्चादपि दीन एव अथवा दीनो बहिर्वृत्त्या पुननोऽन्तर्वृत्त्योत्यादिश्चतुर्भङ्गी, तथा दीनो बहिर्वृत्याम्लानवदनत्वादिगुणयुक्तशरीरेणेत्यर्थः, एवंप्रज्ञासूत्रं यावदादिपदं व्याख्येयं, दीनपरिणतः अदीनःसन्दीनतया परिणतोऽन्तर्वृत्त्येत्यादि चतुर्भङ्गी २, तथा दीनरूपोमलिनजीर्णवस्त्रादिनेपथ्यापेक्षया ३, तथादीनमनाः स्वभावतएवानुनतचेताः ४, दीनसङ्कल्प उन्नतचित्तस्वाभाव्येऽपिकथञ्चिद्धीनविमर्शः ५, तथा दीनप्रज्ञःहीनसूक्ष्मालोचनः ६, तथादीनश्चित्तादिभिरेवमुत्तरत्राप्यादिपदं, तथादीनष्टिविच्छायचक्षुः७, तथा दीनशीलसमाचारः हीनधर्मानुष्ठानः ८, तथा दीनव्यवहारो दीनान्योऽन्यदानप्रतिदानादिक्रियः हीनविवादो वा ९, तथा दीनपराक्रमो हीनपुरुषकार इति १०, तथा दीनस्येव वृत्तिः-वर्त्तनंजीविकायस्यस दीनवृत्तिः तथा दीन-दैन्यवन्तंपुरुषं दैन्यवद्वायथा भवति तथा याचत इत्येवंशीलो दीनयाची, दीनं वा यातीति दीनयायी, दीना वा-हीना जातिरस्येति दीनजातिः १२, तथा दीनवद्दीनं वा भाषते दीनभाषी १३, दीनवदवभासते-प्रतिभाति अवभाषते वा-याचत इत्येवंशीलो दीनावभासी दीनावभाषी वा १४, तथा दीनं नायकं सेवत इति दीनसेवी १५, तथा दीनस्येव पर्यायः-अवस्था प्रव्रज्यादिलक्षणा यस्य स दीनपर्यायः १६, 'दीनपरियाले'त्ति दीनः परिवारो यस्य स तथा १७, 'सव्वत्थ चउभंगों त्ति सर्वसूत्रेषु चत्वारो भङ्गा द्रष्टव्या इति । पुरुषजाताधिकारवत्येवेयमष्टादशसूत्री मू. (२९४) चत्तारि पुरिसजाता पं० तं०-अखे नाममेगे अजे ४, ११ चत्तारि पुरिसजाता पं० तं०-अजे नाममेगे अज्जपरिणए ४, २ / एवं अजलवे ३ । अजमणे ४ । अअसंकप्पे ५ ॥ अजपने ६ । अजदिट्ठी ७/ अजसीलाचारे ८। अजववहारे ९/ अअपरकमे १० अञ्जवित्ती १११ अजजाती १२१अजभासी १३॥ अजओभासी १४/अञ्जसेवी १५ एवं अञ्जपरियाए १६ । अजपरियाले १७, एवं सत्तर आलावगा १७, जहा दीनेणं भणिया तहा अजेणवि माणियब्वा, चत्तारि पुरिसजायापं०२०-अजे नाममेगेअजभावे अज्जे नाममेगेअणजभावेअणज्जे नाममेगेअजभावे अणजे नाममेगे अणजभावे १८॥ वृ. गतार्था, नवरं, आर्यो नवधा, यदाह-- ॥१॥ खेत्तेजाई कुल कम्म सिप्प भासाइ नाणचरणे य। दंसणआरिय नवहा मिच्छा सगजवणखसमाइ इति, तत्रआर्य क्षेत्रतः पुनरार्यः पापकर्मबहिर्भूतत्वेनापाप इत्यर्थः, एवं सप्तदशसूत्राणि नेयानि, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy