SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्ग सूत्रम् ४/१/२९१ मू. (२९१) चत्तारि पन्नत्तीओ अंगबाहिरियातो पं० तं० - चंदपन्नत्ती सूरपन्नत्ती जंबुद्दीवपन्नत्ती दीवसागरपन्नत्ती || वृ. अवगाहनायाश्च प्ररूपणा प्रज्ञप्तिष्विति तच्चतुःस्थानकसूत्रम्, तत्र प्रज्ञाप्यन्ते - प्रकर्षेण बोध्यन्ते अर्था यासुज्ञताः प्रज्ञप्तयः, अङ्गानि - आचारादीनि तेभ्यो बाह्याः अङ्गबाह्याः, यथार्थाभिधानाश्चैताः कालिकश्रुतरूपाः, तत्र सूरप्रज्ञप्तिजम्बूद्वीप्रज्ञप्ती पञ्चमषष्ठयोरुपाङ्गभूते, इतरे तु प्रकीर्णकरूपे इति, व्याख्याप्रज्ञप्तिरस्ति पञ्चमी केवलं साऽङ्गप्रविष्टेत्येताश्चत उक्ता इति ॥ स्थानं - ४ - उद्देशक:- १ - समाप्तः २२४ -: स्थानं - ४ - उद्देशक :- २: बृ. व्याख्यातञ्चतुःस्थानकस्य प्रथमोद्देशकोऽधुना द्वितीय आरभ्यते, अस्य चायं पूर्वेण सहाभिसम्बन्धः - अनन्तरोद्देशके जीवादिद्रव्यपर्यायाणां चतुःस्थानकमुक्तमिहापि तेषामेव तदेवोच्यत इत्येवंसम्बन्धस्यास्योद्देशकस्येदमादिसूत्रचतुष्टयम् मू. (२९२) चत्तारि पडिसंलीणा पं० तं०- कोहपडिसंलीणे माणपडिसंलीणे मायापडिसंलीणे लोभ पडिलीणे, चत्तारि अपडिसंलीणा पं० तं०- कोह अपडिसंलीणे जाव लोभ अपडिसंलीणे, चत्तारि पडिसंलीणा पं० तं०-मणपडिसंलीणे वतिपडिसंलीणे कायपडिसंलीणे इंदियपडिसंलीणे, चत्तारि अपडिसंलीणा पं० -मणअपडिसंलीणे जाव इंदिय अपडिसंतीणे, ४ । वृ. 'चत्तारि पडिलीणे' त्यादि, अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः - अनन्तरसूत्रे प्रज्ञप्त उक्ताः, ताश्च प्रतिसंलीनैरेव बुध्यन्त इति प्रतिसंलीनाः सेतराः अनेनाभिधीयन्त इत्येवसम्बद्धमिदं सुगमं, नवरं, क्रोधादिकं वस्तु वस्तु प्रति सम्यग्लीना-निरोधवन्तः प्रतिसंलीनाः, तत्र क्रोधं प्रति उदयनिरोधेनोदयप्राप्तविफलीकरणेन च प्रतिसंलीनः क्रोधप्रतिसंलीनः उक्तं च - " "उदयस्सेव निरोहो उदयम्पत्ताण वाऽफलीकरणं । 17 जं एत्थ कसायाणं कसायसंलीणया एसा' कुशलमन उदीरणेनाकुशलमनोनिरोधेन च मनः प्रतिसंलीनं यस्य स मनसा वा प्रतिसंलीनो मनः प्रतिसंलीनः, एवं वाक्कायेन्द्रियेष्वपि, नवरं शब्दादिषु मनोज्ञामनोज्ञेषु रागद्वेषपरिहारी इन्द्रियप्रति संलीन इति, अत्र गाथा ॥१॥ ॥१॥ 11911 “अपसत्थाण निरोहो जो गाणमुदीरणं च कुसलाणं । कमि य विही गमणं जोगे संलीणया भणिया ' # सद्देसु य भद्दयपावएसु सोयविसमुवगएसु । तुट्टेण व रुट्टेण व समणेण सया न होयव्वं " एवं शेषेन्द्रियेष्वपि वक्तव्या, इत्येवं मनः प्रभृतिभिरसंलीनो भवति विपर्ययादिति । असंलीनमेव प्रकारान्तरेण सप्तदशभिश्चतुर्भङ्गीरूपैर्दीनसूत्रैराह - यू. (२९३) चत्तारि पुरिसजाता पं० तं०-दीने नाममेगे दीने दीने नाममेगे अदीने अदीने नाममेगे दीने अदीने नाममेगे अदीने १, चत्तारि पुरिसजाता पं० तं०-दीने नाममेगे दीनपरिणते दी नाम एगे अदीनपरिणते अदीने नामं एगे दीनपरिणते अदीने नाममेगे अदीनपरिणते २, चत्तारि पुरिसजाता पं० तं०-दीने नाममेगे दीनरूवे ३, एवं दीनमणे ४-४, दीनसंकप्पे For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy