________________
३६९
स्यानं - ५, - उद्देशकः-३
मू. (४९०) पंच पुरिसजाता पं० -हिरिसत्ते हिरिमणसत्ते चलसत्ते थिरसत्ते उदतणसते
वृ. 'पंच पुरिसे'त्यादि, 'हिरिसत्ति'त्ति ह्रिया-लज्जया सत्त्वं-परीषहेषु साधोः सङ्ग्रामादावितरस्य वाअवष्टम्भो-अविचलत्वंयस्यासी हीसत्त्वः, तथा ह्रियाऽपिमनस्येवसत्त्वं यस्य न देहे शीतादिषु कम्पादिविकारभावात् स ह्रीमनःसत्त्वः, चलं-भङ्गुरं सत्त्वं यस्य स तथा, एतद्विपर्ययात् स्थिरसत्त्वः, उदयन-उदयगामिप्रवर्द्धमानंसत्त्वंयस्य सतथा ।अनन्तरंसत्त्वपुरुष उक्तः, स च भिक्षुरेवेति तत्स्वरूपप्रतिपादनाय दृष्टान्तदान्तिकसूत्रे।
मू.(४९१)पंच मच्छापं० तं०-अनुसोतचारी पडिसोतचारि अंतचारीमज्झचारी सव्वचारी, एवमेव पंच भिक्खागा पं० तं०-अनुसोयचारी जाव सब्बसोयचारी।
वृ.पंच मच्छेत्यादिके आह-तत्र मत्स्यः प्राग्वत् भिक्षाकस्तुअनुश्रोतश्चारिवदनुश्रोतश्चारिप्रतिश्रयादारभ्य भिक्षाचारी सच प्रथमः, प्रतिश्रोतश्चारीव प्रतिश्रोतश्चारी दूरादारभ्य प्रतिश्रयाभिमुखचारीत्यर्थः,सच द्वितीयः,अन्तचारी-पार्श्वचारीतितृतीयः,शेषौ प्रतीतौ भिक्षाकाधिकारात्तद्विशेषं पञ्चधाऽऽह
मू. (४९२) पंच वणीमगा पं० तं०-अतिहिवणीमते किविणवणीमते माहणवणीमते साणवणीमते समणवणीमते।
वृ. 'पंचे त्यादि व्यक्तं, किन्तु परेषामात्मदुःस्थत्वदर्शनेनानुकूलभाषणतो यल्लभ्यते द्रव्यं सावनी प्रतीता तां पिबति-आस्वादयति पातीति वेति वनीपः स एव वनीपको-याचकः, इह तु यो यस्यातिथ्यादेर्भक्तो भवति तं तप्रशंसनेन यो दानाभिमुखं करोति स वनीपक इति, तत्र भोजनकालोपस्थायी प्राधूर्णकोऽतिथिस्तद्दानप्रशंसनेनतद्भक्तात्यो लिप्सतिसोऽतिथिमाश्रित्य वनीपकोऽतिथिवनीपकः, यथा॥१॥ “पाएण देइ लोगो उवगारिसुपरिजिए व जुसिए वा ।
जो पुण अद्धाखिन्नं अतिहिं पूएइतं दाणं" इति, 'जुसिए'त्ति प्रीते तमिति तस्य दानं महाफलमिति शेषः, एवमन्येऽपि नवरं कृपणःरङ्कादयो दुःस्थाः, उदाहरणम्॥१॥ “किमिणेसु दुम्मणेसुय अबन्धवायंकिजुंगियंगेसु !
. पूयाहिज्जे लोए दानपडागं हरइ देतो 'आयंकि'त्ति रोगी 'जुंगियंगो' व्यङ्गितः पूजाहार्य'ति पूजितपूजके माहना-ब्राह्मणाः, तत्रोदाहरणं॥१॥ लोयाणुग्गहकारिसु भूमीदेवेसु बहुफलं दाणं ।
अवि नाम बंभबंधुसु किं पुण छक्कम्मनिरयाणं बंभबंधुसुत्ति-जन्ममात्रेण ब्रह्मबान्धवेषु निर्गुणेष्वपीत्यर्थः, यजनादीनि षट् कर्माणीति श्ववनीपको यथा
_ "अवि नाम होज सुलभो गोणाईणं तणाइ आहारो।
छिच्छिक्कारहयाणं नहु सुलभो होज सुणताणं ॥२॥ केलासभवणा एए, गुज्झगा आगया महि ।
चरंति जक्खरूवेणं, पूयाऽपूया हिताऽहिता 3 124
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org