SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ स्थानं-५, - उद्देशकः-१ ३२७ मू. (४३४) पंच निसिजाओ पं० तं० उक्कुडुती गोदोहिता समपायपुता पलितंका अद्धपलितंका । पंच अजवट्ठाणा पं० २०-साधुअजवंसाधुमद्दवंसाधुलाघवं साधुखंती साधुमुत्ती वृ.निषद्यासूत्रे निषदनानिनिषद्याः-उपवेशनप्रकारास्तत्रासनालग्न्पुतः पादाभ्यामवस्थित उत्कुटुकस्तस्य यासा उत्कुटुकासकतथा गोर्दोहनं गोदोहिका तद्वद्याऽसौ गोदोहिका, तथा समीसमतया भूलग्नौ पादौ च पुतौ च यस्यां सा समपादपुता, तथा पर्यशा-जिनप्रतिमानमिव या पद्मासनमिति रूढा, तथा अर्द्धपर्या-ऊरावेकपादनिवेशनलक्षणेति । तथा ऋजोः-रागद्वेषवक्रत्ववर्जितस्य सामायिकवतः कर्मभावोवा आर्जवं संवर इत्यर्थः तस्यस्थानानि-भेदा आर्जवस्थानानि, साधु-सम्यग्दर्शनपूर्वकत्वेन शोभनमार्जवं-मायानिग्रहस्ततः कर्मधारयः साधोर्वा-यतेरार्जवं साध्वार्जवं, एवं शेषाण्यपि । आर्जवयुक्ताश्च मृत्वा प्रायो देवा भवन्तीति पंचविहा जोइसिएत्यादिना ईसाणस्स णमेतदन्तेन ग्रन्थेन देवाधिकारमाह मू. (४३५) पंचविहा जोइसिया पं० २०-चंदा सूरा गहा नक्खत्ता ताराओ, पंचविहा देवा पं० २०-भवितदव्वदेवा नरदेवा धम्मदेवा देवातिदेवा भावदेवा । वृ. सुगमश्चायं, नवरंज्योतीष-विमानविशेषास्तेषुभवा ज्योतिष्का इति, तथा दीव्यन्तिक्रीडादिधर्मभाजो भवन्ति दीव्यन्ते वा-स्तूयतन्ते ये ते देवाः, भव्या-भाविदेवपर्याययोग्या अत एव द्रव्यभूताः तेच ते देवाश्चेति भव्यद्रव्यदेवाः-वैमानिकादि ४, देवत्वेनान्तरभवे ये उत्पत्स्यन्त इत्यर्थः, नराणां देवा नरदेवाश्चक्रवर्तिन इत्यर्थः, धर्मप्रधाना देवाधर्मदवाः-चारित्रवन्तो देवानां मध्ये अतिशयवन्तो देवाः देवाधिदेवाः-अर्हन्तः भावदेवा-देवायुष्काउनुभवन्तो वैमानिकादयः ४ इत्यर्थः । मू.(४३६) पंचविहा परितारणापं० २०-काय परितरिणा पासपरितारणावपरितारण। सद् परितारणा मन परितारणा। वृ. 'परितारण त्ति वेदोदयप्रतीकारः, तत्र स्त्रीपुंसयोः कायेन परिचारणा-मैथुनप्रवृत्तिः कायपरिचारणा ईशानकल्पं यावद्, एवमन्यत्रापि समासः, नवरं स्पर्शेन तदुपरि द्वयोः ४ रूपेण द्वयोः ६शब्देन द्वयो ८ मनसा चतुर्यु १२ नैवेयकादिषु परिचारणैव नास्तीति। मू. (४३७) चमरस्सणं असुरिंदस्स असुरकुमाररन्नो पंच अग्गमहिसीओ पं० सं०-काले राती रतणी विजू मेहा, वलिस्सणं वतिरोतर्णिदस्स वतिरोतणरन्नो पंच अग्गमहिसीओ पं० तं०सुभानिसुभारंभा निरंभा मतणा। वृ. [अस्य सूत्रस्य वृत्तिनास्ति ।] मू.(४३८) चमरस्सणमसुरिंदस्सअसुरकुमाररण्णो पंच संगामिता अणितापंच संगामिया अनिपाधिवती पं० तं०-पायत्तानिते पीढानित कुंजरानिते महिसानिते रहानीते, दुमे पायत्तानिताधिवती सोदामी आसराया पीढानियाधिवती कुंथू हस्थिराया मुजरानिताधिक्ती लोहितक्खे महिसानिताधिवती किन्नरे रघानिताधिवती। बलिसणंवतिरोतनिंदस्सवतिरोतणरनो पंच संगामितानिता पंच संगामितानीयाधिवती पं० तं०-पायत्तानिते जाव रघानिते, महद्दमे पायत्तानिताधिवती महासोतामो आसराता पीढानिताधिवती मालंकारो हस्थिराया कुंजरानिताधिपती महालोहिअक्खो महिसानिताधिवती किंपुरिसे रघानिताधिपती। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy