SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ ३२८ स्थानाङ्गसूत्रम् ५/१/४३८ धरणस्स णं नागकुमारिंदस्स णनगकुमाररनो पंच संगामिता अनिता पंच संगामितानीयाधिपती पं०२०-पायत्तानितेजाव रहाणीए, भद्दसेणे पायत्तानिताधिपतीजसोधरे आसराया पीठानिताधिपती सुदंसणे हस्थिराया कुंजरानिताधिपतीनीलकंठे महिसानियाधिपती आणंदे रहानिताहिवई । भूयानं दस्स नागकुमारिंदस्स नागकुमाररन्नो पंच संगामियाणिया पंच संगामियानीयाहिवई पं०२०-पायत्तानीएजावरहाणीए दक्खे पायत्तानियाहिबईसुग्गीवे आसराया पीढानियाहिवई सुविक्कमे हथिराया कुंजरानिताहिवई सेयकंठे महिसानियाहिवई नंदुत्तरे रहाणियाहिवई। वेणुदेवस्सणंसुवनिंदस्स सुवन्नकुमाररनोपंच संगाभियाणिता पंचसंगामितानिताहिपती पं० २०-पायत्ताणीते एवं जधा धरणस्स तथा वेणुदेवस्सवि, वेणुदालियस्स जहा भूतानंदस्स, जधाधरणस्सतहासव्वेसिंदाहिणिल्लाणंजाव धोसस्स,जधाभूतानंदस्सतधा सव्वेसिंउत्तरिल्लाणं जाव महाधोसस्स। सक्कस्सणं देविंदस्स देवरन्नो पंच संगामिता अनितापंच संगामितानिताधिवती पं० २०-पायत्तानिते जाव उसभानिते, हरिणेगमेसी पायत्तानिताधिवती वाऊ आसराता पीढानिताधिवई एरावणे हस्थिराया कुंजराणिताधिपई दामड्डी उसमाणिताधिपती माढरों रघाणिताधिपती, ईसाणसणंदेविंदस्स देवरन्नोपंच संगामियाअणिताजावपायत्ताणिते पीढाणिए कुंजराणिए उसभाणिए रघाणिते, लहुपरक्कमे पायत्ताणिताधिवती महावाऊ आसराया पीढाणियाहिवई युप्फदंते हत्यिराया कुंजराणियाहिवती महादामही उसभाणियाहिवई महामाढरे रघाणियाहिवती, जघा सक्कस्स तहा सव्वेसिं दाहिणिल्लाणंजाव आरणस्स जधाईसाणस्स तहा सव्वेसिं उत्तरिल्लाणं जाव अचुतस्स वृ. 'सानामिकाणि' सङ्ग्रामप्रयोजनानि, एतच्च गान्धर्वनाट्यानीकयोव्यवच्छेदार्थ विशेषणमिति, अनीकाधिपतयः-सैन्यमध्ये प्रधानाः पदात्यादयः, एवं पदातीना-पत्तीनां समूहः पादातं तदेवानीकं पादातानीकं पीठानीकं-अश्वसैन्यं, पादातानीकाधिपतिः पदातिरेवोत्तमः, अश्वराजः-प्रधानोऽश्वः, एवमन्येऽपि, 'दाहिणिल्लाणं ति सनत्कुमारब्रह्मशुक्रानतारणानां, 'उत्तरिल्लाणं'ति माहेन्द्रलान्तकसम्रारप्राणताच्युतानामिति, इह च दाक्षिणात्याः सौधर्मादयो विषमसङ्ख्या इति विषमसङ्ख्यत्वंशब्दस्य प्रवृत्तिनिमित्तीकृत्य ब्रह्मलोकशुक्रौ दाक्षिणात्यावुक्ती, समसङ्घयत्वं तु प्रवृत्तिनिमित्तीकृत्य लान्तकसहारावुत्तराविति, तथा देवेन्द्रस्तवाध्ययनाभिधानप्रकीर्णकश्रुत इव द्वादशानामिन्द्राणां विवक्षणादारणस्येत्याधुक्तमिति सम्भाव्यते, अन्यथा चतुषु द्वावेवेन्द्रावत आरणस्येत्याद्यनुपपन्नं स्यादिति। इहानन्तरं देवानांवक्तव्यतोक्ता, दुष्टाध्यवसायस्यच प्राणिनस्तद्गतिस्थित्यादिप्रतिघातो भवतीतति तन्निरूपणायाह मू. (४३९) सक्कस्स णं देविंदस्स देवरत्रो अब्भंतरपरिसाए देवाणं पंच पलिओवमाई ठिती पं०, ईसाणस्सणं देविंदस्स देवरनो अब्भतरपरिसाते देवीणं पंच पलिओवमाइंठिती पं०॥ मू. (४४०) पंचविहा पडिहा पं०२०-गतिपडिहा ठितीपडिहा बंधनपडिहा भोगपडिहा बलवीरितपुरिसयारपरक्कमपडिहा। वृ. 'पंचविहापडिहे'त्यादि सुगम, नवरं पडिह'त्तिप्राकृतत्वात् उप्पा इत्यादिवप्रतिघातः प्रतिहननमित्यर्थः, तत्र गतेः-देवगत्यादेः प्रकरणाच्छुभायाः प्रतिघातः-तत्राप्तियोग्यत्वे सति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy