________________
३६
ते नवयौवनतया कुमारा इव कुमाराश्चेत्यसुरकुमारास्तेषामेका वर्गणेति, 'चउवीसदंडउ 'त्ति चतुर्विंशतिपदप्रतिबद्धो दण्डको वाक्यपद्धतिश्चतुर्विंशतिदण्डकः,
स इह वाच्य इति शेषः, स चायं
119 11
॥२॥
॥२॥
॥२॥
एतदनुसारेण सूत्राणि वाच्यानि यावच्चतुर्विंशतितमं 'एगा वेमाणियाणं वग्गण' त्ति, एषा सामान्यदण्डकः १ । ननु नारकसत्तैव दुरुपपादा आस्तां तद्धर्म्मभूताया वर्गणाया एकत्वमनेकत्वं वेति, तथाहि न सन्ति नारकाः, तत्साधकप्रमाणाभावात्, व्योमकुसुमवत्, अत्रोच्यते, प्रमाणाभावादित्यसिद्धी हेतुः, तत्साधकानुमानसद्भावात्, तथाहि विद्यमानभोक्तृकं प्रकृष्टपापकर्म्मफलं, कर्म्मफलत्वात्, पुण्यकर्म्मफलवत्, न च तिर्यङ्गनरा एव प्रकृष्टपापफलभुजः, तस्यौदारिकशरीरवता वेदयितुमशक्यत्वात्, विशिष्टसुरजन्मनिबन्धनप्रकृ ष्टपुण्यफलवत्, आह च119 11 "पावफलस्स पगिट्ठस्स भोइणो कम्मओऽवसेसव्व । संति धुवं तेऽभिमया नेरइया अह मई होज्जा अत्थदुक्खिया जे तिरियनरा नारगत्ति तेऽभिमया । तं न जओ सुरसोक्खप्पगरिससरिसं न तं दुक्खं " ति,
'अवसेसव्व' त्तियथा नारकेभ्योऽन्ये तिर्यङ्गनरा इत्यर्थः, अथ सुराणामपि विवादास्पदीभूतत्वात् विशिष्टसुरजन्मनिबन्धनप्रकृष्टपुण्यफलवत् इत्यसिद्धो दृष्टान्तः, अत्रोच्यते, देव इति सार्थकं पदं व्युत्पत्तिमच्छुद्धपदत्वाद्, घटाभिधानवदिति, ततः सन्ति देवा इति प्रत्येतव्यम्, अथ मनुष्येण गुणर्द्धिसंपन्नेनार्थवद्भविष्यति देवपदमिति न विवक्षितदेवसिद्धिरिति, अत्रोच्यते, यदिदं नरविशेषे देवत्वं तदौपचारिकम्, उपचारश्च तथ्यार्थसिद्धौ सत्यां भवति, यथा निरुपचरितसिंहसद्भावे माणवके सिंहोपचार इति, आहच
॥१॥
॥१॥
॥२॥
स्थानाङ्ग सूत्रम् १/-/५१
॥ ३ ॥
'नेरइया 9 असुरादी १० पुढवाइ ५ बेइंदियादयो चैव ४ । नर 9 वंतर १ जोतिसिय १ वेमाणी १ दंडओ एवं ' -भवनपतयो दशधा
"असुरा नाग सुवन्ना विज्जू अग्गी य दीव उदही य । दिसि पवथणियनामा दसहा एए भवणवासि "त्ति,
"देवत्तिसत्थयमिदं सुद्धत्तणओ घडाभिहाणं व । अह व मती मणुओ चिय देवो गुणरिद्धिसंपन्नो तं न जओ तच्चत्थे सिद्धे उवयारओ मया सिद्धी । तत्थसीह सिद्धे माणव सीहोवयारोव्व" इति, (अपि च-) "देवेसु न संदेहो जुत्तो जं जोइसा सपञ्चक्खं । दीसंति तक्कयाविय उवघायाणुग्गहा जगओ आलयमेत्तं च मई पुरं च तव्वासिणो तहवि सिद्धा । जे ते देवत्ति मया न य निलया निञ्चपडिसुण्णा कोजाइ व किमेयंति होज्ज निस्संसयं विमाणाइ । रयणमयनभोगमनादिह जह विजाहरादीणं'
For Private & Personal Use Only
Jain Education International
21
www.jainelibrary.org