SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ स्थानं-१, उद्देशक: ३५ । एगा सम्मद्दिट्ठियाणं नेरइयाणं वग्गणा एगा मिच्छद्दिट्ठियाणं णेरइयाणं वग्गणा एगा सम्ममिच्छद्दिट्ठियाणं नेरइयाणं वग्गणा, एवं जाव धणियकुमाराणं वग्गणा। एगामिच्छादिट्ठियाणं पुढवाणं वग्गणा एवं जाव वणस्सइकाइयाणं । एगा सम्मद्दिट्टिणं बेइंदियाणं वग्गणा एगा मिच्छद्दिट्ठियाणं बेइंद्रियाणं वग्गणा, एवं तेइंदियाणंपि चउरिदियाणवि । सेसा जहा नेरइया जाव एगा सम्ममिच्छद्दिय्याणं वेमाणियाणं वग्गणा । - एगा कण्हपक्खियाणं वग्गणा, एगा सुक्क पक्खियाणं वग्गणा, एगा कण्हपक्खियाणं रियाणं araणा, एगा सुक्क पक्खियाणं नेरइयाणं वग्गणा, एवं चउवीसदंडओ भाणियव्वो । एगा कण्हलेसाणं वग्गणाएगा नीललेसाणं वग्गणा एवंजाव सुक्क लेसाणं वग्गणा, एगा कण्हलेसाणं नेरइयाणं वग्गणा जाव काउलेसाणं नेरइयाणं वग्गणा, एवं जस्स जइ लेसाओ, भवणवइवाणमंतरपुढविआउवणस्सइकाइयाणं च चत्तारि लेसाओ तेउवाउबेइंदियतिइंदिअचउरिदियाणं तिन्नि लेसाओ, पंचिंदियतिरिक्खजोणियाणं मणुस्साणं छल्लेसाओ, जोतिसियाणं एगा तेउलेसा वेमाणियाणं तिनि उवरिमलेसाओ। एगा कण्हलेसाणं भवसिद्धियाणं वग्गणा, एवं छसुवि लेसासु दो दो पयाणि भाणियव्वाणि एगा कण्हलेसाणं भवसिद्धियाणं नेरइयाणं वग्गणा एगा कण्हलेसाणं अभवसिद्धिआणं नेरइयाणं वग्गणा एवं जस्स जत्ति लेसाओ तस्स तति भाणियव्वाओ जाव वेमाणियाणं । एगा कण्हलेसाणं सम्मद्दिट्टिआणं वग्गणा, एगा कण्हलेसाणं मिच्छद्दिट्ठियाणं वग्गणा, एगा कण्हलेसाणं सम्मामिच्छद्दिट्टियाणं वग्गणा, एवं छसुवि लेसासु जाव वेमाणियाणं जेसिं जदि दिट्ठिओ । एगा कण्हलेसाणं कण्हपक्खियाणं वग्गणा, एगा कण्हलेसाणं सुक्क पक्खियाणं वग्गणा, जाव वेमाणियाणं जस्स जति लेसाओ एए अट्ठ चउवीसदंडया ॥ एगा तित्यसिद्धाणं वग्गणा, एवं जाव एगा एक सिद्धाणं वग्गणा एगा अनिक्क सिद्धाणं वग्गणा एगा पढमसमयसिद्धाणं वग्गणा एवं जाव अनंतसमयसिद्धाणं वग्गणा ॥ एगा परमाणुपोग्गलाणं वग्गणा एवं जाव एगा अनंतपएसियाणं खंधाणं वग्गणा । एगा एगपएसीगाढाणं पोग्गलाणं वग्गणा जाव एगा असंखेज्जपएसोगाढाणं पोग्गलाणं वग्गणा । एगा एगसमयठितियाणं पोग्गलाणं वग्गणा जाव असंखेज्जसमयठितियाणं पोग्गलाणं वग्गणा । एगा एगगुणकालगाणं पोग्गलाणं वग्गणा, जाव एगा असंखेज्ज एगा अनंतगुणकाललगाणं पोग्गलाणं वग्गणा । एवं वण्णा गंधा रसा फासा भाणियव्वा जाव एगा अनंतगुणलुक्खाणं पोग्गलाणं वग्गणा |एगा जहन्नपएसियाणं खंधाणंवग्गणा एगा उक्क ससपएसियाणं खंधाणं वग्गणा एगा अजनुकस्सपएसियाणं खंधाणं वग्गणा एवं जहन्नोगाहणयाणं उक्क सोगाहणगाणं अजहत्रुक्क ोसोगाहणगाणं जहन्नठितियाणं उक्क स्सठितीयाणं अजहत्रुक्क सठितियाणं जहन्नगुणकालगाणं उक्क स्सुगुणकालयाणं अजहत्रुक्क स्गुणकालगाणं एवं वण्णगंधरसफासाणं वग्गणा भाणियव्वा, जाव एगा अजनुक्क स्स- गुणलुक्खाणं पोग्गलाणं वग्गणा ।। वृ. तत्र 'नेरइयाणं' ति निर्गतम् अविद्यमानमयम् इष्टफलं कर्म्म येभ्यस्ते निरयास्तेषु भवा नैरयिकाः- क्लिष्टसत्त्वविशेषाः, तेच पृथिवीप्रस्तटनरकावा सस्थितिभव्यत्वादिभेदादनेकविधास्तेषां सर्वेषां वर्गणा वर्गः समुदायः, तस्याश्चैकत्वं सर्वत्र नारकत्वादिपर्यायसाम्यादिति । तथा असुराश्च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy