SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ - - स्थानाङ्ग सूत्रम् १/-/४८ सांशयिकभेदाद् उपाधिभेदतो बहुतरभेदं वेति १८॥ एतेषांचप्राणातिपातादीनांउक्तक्रमेणानेकविधत्वेऽपिवधादिसाम्यादेकत्वमवगन्तव्यमिति उक्तान्यष्टादश पापस्थानानि, मू. (४९) एगे पाणाइवायवेरमणे जाव परिग्गहवेरमणे। एगे कोहविवेगे जाव मिच्छादसणसल्लविवेगे वृ.इदानीं तद्विपक्षाणामेव एगे पाणाइवायवेरमणे' इत्यादिभिरष्टादशभिः सूत्रैरेकतामाह, सुगमानि चैतानि, नवरं विरमणं विरतिः, तथा विवेकस्त्याग इति ।। उक्तं सपुद्गलजीवद्रव्यधर्माणामेकत्वमिदानीं कालस्य स्थितिरूपत्वेन तद्धर्मत्वात् तद्विशेषाणां 'एगा ओसप्पिणी'त्यादिना ‘सुसमसुसमेत्येतदन्तेनैतदेवाह मू. (५०) एगाओसप्पिणी। एगासुसमसुसमाजाव एगा दूसमदूसमा । एगा उस्सप्पिणी एगा दुस्समदुस्समा जाब एगा सुसमसुसमा। वृ.अथ काल एव कथमवसीयत इतिचेत्?, उच्यते, बकुलचम्पकाशोकादिपुष्पप्रदानस्य नियमेन दर्शनानियामकश्च काल इति, तत्र 'ओसप्पिणी ति अवसर्पति हीयमानारकतया अवसर्पयति वाऽऽयुष्कशरीरादिभावान् हापयतीत्यवसर्पिणी सागरोपमकोटीकोटीदशकप्रमाणः कालविशेषः सुष्टुसमा सुषमाअत्यन्तं सुषमा सुषमसुषमा अत्यन्तसुखस्वरूपस्तस्याएवप्रथमारक इति, एकत्वंचावसर्पिण्याः स्वरूपेणैकत्वादेवंसर्वत्र, यावदिति सीमोपदर्शनार्थः, ततश्च सुषमसुषमेत्यादि सूत्रं स्थानान्तरप्रसिद्धं तावदध्येयमिह यावद् ‘दूसमदूसमे त्ति पदमित्यतिदेशः, अयंच सूत्रलाघवार्थमिति, एवं च सर्वत्र यावदिति व्याख्येयम्, अतिदेशलब्धानि च पदान्येकशब्दोपपदान्येतानि एगा सुसमाएगासुसमदूसमाएगा दूसमसुसमाएगादूसमे ति, आसांस्वरूपंशब्दानुसारतो ज्ञेयं, प्रमाणं पुनराद्यानां तिसृणां समानां क्रमेण सागरोपमकोटीकोट्य- श्चतुस्त्रिद्विसङ्घयाः, चतुरिचका द्विचत्वारेंशद्वर्षसम्रोना, अन्त्ययोस्तुप्रत्येक वर्षसहस्राण्येकविंश-तिरिति तथा उत्सर्पति-वर्द्धतेऽरकापेक्षया उत्सर्पयति वा भावानायुष्कादीन् वर्द्धयतीति उत्सर्पिणी अवसर्पिणीप्रमाणा दुष्टु समा दुष्पमा-दुःखरूपा अत्यन्तं दुष्पमा दुष्षमदुष्षमा, यावत्करणाद् 'एगा दूसमा एगा दूसमसुसमा एगा सुसमदूसमा एगा सुसमेति दृश्य, एतत्प्रमाणंच पूर्वोक्तमेव नवरं विपर्यासादिति। कृता जीवपुद्गलकाललक्षणद्रव्यविविधधर्माविशेषाणामेकत्वप्ररूपणा, अधुना संसारिमुक्तजीवपुद्गलद्रव्यविशेषाणांनारकपरमाण्वादीनांसमुदायलक्षणधर्मस्य 'एगानेरइयाणं वग्गणेत्यादिना ‘एगाअजहन्नुक्कोसगुणलुक्खाणं पोग्गलाणंवग्गणे त्येतदन्तेन ग्रन्थेन तामेवाह मू. (५१) एगा नेरइयाणं वग्गणा एगा असुरकुमाराणं वग्गणा चउवीसदंडओ जाव वेमाणियाणं वग्गणा । एगा भवसिद्धीयाणं वग्गणा एगा अभवसिद्धीयाणं वग्गणा एगा भवसद्धिनेरझ्याणं वग्गणा एगाअभवसिद्धियाणं नेरतियाणं वग्गणा, एवंजाब एगाभवसिद्धियाणं वेमाणियाणं वग्गणा एगा अभवसिद्धियाणं वेमाणियाणं वग्गणा।। एगासम्मद्दिट्टियाणं वग्गणा एगा मिच्छद्दिहियाणं वग्गणा एगासम्मामिच्छद्दिहियाणं वग्गणा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy