SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १९८ स्थानाङ्ग सूत्रम् ४/१/२४९ मुण्डनादिकार्यस्य सिद्धस्य सिद्धत्वादिति । पुरुषविशेषाणामन्तक्रियोक्ता, अधुना तेषामेव स्वरूपनिरूपणाय दृष्टान्तदान्तिकसूत्राणि षविशतिमाह मू(१५०) चत्तारि रुक्खा पं० २०-उन्नते नामेगे उन्नते १ उन्नते नाममेगे पणते २ पणते नाममेगे उन्नते ३ पणते नाममेगे पणते ४,१ एवामेव चत्तारि पुरिसजाता पं० २०-उन्नते नामेगे उन्नते,तहेवजावपणते नामेगे पणतेशचत्तारि रुक्खापं०उन्नते नाममेगे उन्नतपरिणए१ उण्णए नाममेगे पणतपरिणते २ पणते नाममेगे उन्नतपरिणते ३ वणए नाममेगे पणयपरिणए ४ एवामेव चत्तारि पुरिसजाया पं० तं०-उन्नते नाममेगे उन्नयपरिणते चउभंगो ४,४/ चत्तारि रुक्खा पं०२०-उन्नते नामेगे उन्नतरुवे तहेव चउभंगो ४,५एवामेव चत्तारिपुरिसजाया पं०-उन्नते नाम०४,६॥ चत्तारि पुरिसजाया पं० तं० उन्नते नाममेगे उन्नतमणे उन्न०४,७।एवं संकप्पे ८ पन्ने ९ दिट्ठी १० सीलायारे ११ ववहारे १२ परक्कमे १३ एगे पुरिसजाए पडिवक्खो नथि । चत्तारिरुक्खा पं० २०-उज्जूनाममेगे उज्जू उज्जू नाममेगे वंके चउभंगो ४, एवामेव चत्तारि पुरिसजाता पं०२०-उजूनाममेगे ४, एवंजहाउन्नतपणतेहिं गमोतहा उज्जूवंकेहिविभाणियचो, जाव परक्कमे २६ वृ. कण्ठ्यं, किन्तु वृश्चयन्ते-छिद्यन्ते इति वृक्षः, ते विवक्षया चत्वारः प्रज्ञप्ता भगवता, तत्र उन्नतः-उच्चो द्रव्यतया 'नामेति सम्भावने वाक्यालङ्कारे वा एकः कश्चिदृक्षविशेषः, स एव पुनरुन्नतो-जात्यादिभावतोऽशोकादिरित्येको भङ्गः, उन्नतोनामद्रव्यतएव एकःअन्यः प्रणतोजात्यादिभावैींनो निम्बादिरित्यर्थः इति द्वितीयः प्रणतो नामेको द्रव्यतः खर्च इत्यर्थः स एव उन्नतोजात्यादिना भावेनाशोकादिरितितृतीयः,प्रणतोद्रव्यतएवखर्चःसएवप्रणतोजात्यादिहीनो निम्बादिरितिचतुर्थः,अथवापूर्वमुन्नतः-तुङ्गःअधुनाऽप्युन्नतस्तुङ्ग एवेत्येवं कालापेक्षया चतुर्भङ्गीति “एव'मित्यादि, एवमेव वृक्षवचत्वारि पुरुषजातानि-पुरुषप्रकारा अनगारा अगारिणो वा, उन्नतः पुरुषः कुलैश्वर्यादिभिलौकिकगुणैः शरीरेण वा गृहस्थपर्याये पुनरुनतो लोकोत्तरैज्ञानादिभिः प्रव्रज्यापर्यायेअथवाउन्नत उत्तमभवत्वेन पुनरुवतःशुभगतित्वेन कामदेवादिवदित्येकः 'तहेव'त्ति वृक्षसूत्रमिवेदं, 'जावत्तियावत् ‘पणए नामएगेपणएतिचतुर्थभङ्गकस्तावद्वाच्यं, तत्र उन्नतस्तथैव प्रणतस्तु ज्ञानविहारादिहीनतया दुर्गतिगमनाद्वा शिथिलत्वे शैलकराजर्षिवत् ब्रह्मदत्तवद्वेति द्वितीयः, तृतीयः पुनरागतसंवेगःशैलकवत्मेतार्यवद्वा, चतुर्थ उदायिनृपमारकवकालशौकरिकवद्वेति २, एवं दृष्टान्तदान्तिकसूत्रे सामान्यतोऽभिधाय तद्विशेषसूत्राण्याह उन्नतः तुणतयाएकोवृक्षः उन्नतपरिणतः अशुभरसादिरूपमनुनतत्वमपहाय शुभरसादिरूपोनततयापरिणत इत्येकः, द्वितीये भने प्रणतपरिणतउक्तलक्षणोनतत्वत्यागात, एतदनुसारेण तृतीयचतुर्थीवाच्यौ, विशेषसूत्रताचास्यपूर्वमुत्रतत्वप्रणतत्वेसामान्येनाभिहितेइहतुपूर्वावस्थातोऽवस्थान्तरगमनेन विशेषिते इति, एवंदान्तिकेऽपि परिणतसूत्रमवगन्तव्यमिति ४, परिणामधाकारबोधक्रियाभेदात् त्रिधा, तत्राकारमाश्रित्यरूपसूत्र, तत्रउन्नतरूपःसंस्थानावयवादिसौन्दर्यात् ५, गृहस्थपुरुषोऽप्येवं, प्रव्रजितस्तु संविग्नसाधुनेपथ्यधारीति ६, बोधपरिणामापेक्षाणि चत्वारिसूत्राणि, तत्र उन्नतोजात्यादिगुणैरुचतया वाउन्नतमनाः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy