SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ३५४ स्थानाक्षसूत्रम् ५/२/४७५ मू. (७५) पंचहि ठाणेहिं समणे निग्गंथे निग्गंथि गिण्हमाणे वा अवलंबमाणे वा नातिक्कमति, तं०-निग्गंधिचणं अन्नयरे पसुजातिए वापक्खिजातिएवाओहातेजातत्यनिग्गंथे निग्गंधिं गिण्हमाणे वा अवलंबमाणे वा नातिकमति १ निग्गंथे निग्गंधिं दुग्गंसि वा विसमंसिवा पक्खलमाणिवा पवडमाणि वा गिण्हमाणे वा अवलंबमाणे वा नातिकति २। निग्गंथेनिग्गंधि सेतंसिवा पंकसि वा पणगंसिवा उदगंसिवाउक्कसमाणिवा उवुज्झमाणी वागिण्हमाणे वा अवलंबमाणे वानातिकमति ३ निग्गंथे निग्गथिं नावं आरुभमाणे वाओरोहमाणे वा नातिक्कमति ,खेत्तइत्तं दित्तइत्तंजक्खाइट्ठउम्मायपत्तंउवसपग्गपत्तंसाहिगरणं सपायच्छितं जाव भत्तपाणपडि सातिक्खियं अट्ठजायं वा निग्गंथे निग्गथिं गेण्हमाणे वा अवलंबमाणे वा नातिक्कमति ५॥ वृ. 'पंचही'त्यादि जगपं, नवरं 'गिण्हमाणे'त्ति बाह्यादावङ्गे गृह्णन् अक्लम्बमानः पतन्ती बाह्यादौ गृहीत्वाधारयन् अथवा सांगेयं तु गहणंकरेण अवलंबणं तु देसंमि'त्तिनातिकामति स्वाचारमाज्ञां वा गीतार्थस्थविरो निर्ग्रन्थिकाऽभावे न यथाकथञ्चित, पशुजातीयो दप्तगवादिः पक्षिजातीयोगृध्रादिः, 'ओहाएजत्तिउपहन्यात्तत्रेति-उपहनने गृह्णनातिकामति कारणिकत्वात् निष्कारणत्वेतु दोषाः, यदाह॥१॥ "मिच्छत्तं उड्डाहो विराहणा फास भावसंबंधो। पडिगमणाई दोसा भुत्तामुत्ते य नायव्वा ।। इत्येकं, तथादुःखेन गम्यत इतिदुर्गः,सच त्रिधा-वृक्षदुर्गः श्वापददुग्! म्लेच्छादिमनुष्यदुर्गः, तत्र वा मार्गे, उक्तं च__ “तिविहंच होइदुग्गंरुक्खे सावयमणुस्सदुग्गंच" इति तथाविषमेवा-गर्तपाषाणाद्याकुले पर्वते वा प्रस्खलंती वा गत्या प्रपतन्ती वा भुवि, अथवा "भूमीए असंपत्तं पत्तं वा हत्थजाणुगादीहि । पक्खलणं नायव्वं पवडण भूमीए गत्तेहिं ।।" इति गृहन्नातिक्रामतीति द्वितीय, तथा पङ्कः पनको वा सजलो यत्र निमज्ज्यते स सेकस्तत्र वा, पङ्कः-कर्दमस्तत्र वा, पनके वा आगन्तुकप्रतनुद्रवरूपे कम एव ओल्यां वा, अपकसंतींपङ्कपनकयोः परिहसन्ती अपोह्यमानां वा-सेके उदके वा नीयमानां गृह्णनातिक्रामतीति, गाथे चेह॥१॥ “पंको खलु चिक्खिल्लो आगंतुंपतणुओ दवो पणओ। सोच्चिय सजलो सेओ सइज्जइ जत्थ दुविहेवि॥” इति , ॥२॥ पंकपणएसु नियमा ओसगणं वुझणं सिया सेए। निमियंमि निमज्जणया सजले सेए सिया दोवि ॥" इति तृतीयं, तथा नावं 'आरुहमाणे'त्ति आआरोहयन् ‘ओरुहमाणे'त्ति अवरोहयन्नुत्तारयन्नित्यर्थो नातिक्रामतीति चतुर्थं. तथा क्षिप्त-नष्टं रागभयापमानैश्चित्तं यस्याः सा क्षिप्तचित्ता तां वा, उक्तंच-"रागेण वा भएण वा अहवा अवमाणिया महंतेणं।एतेहिं खित्तचित्त"त्ति तथा दप्तं सन्मानात् दर्पवञ्चित्तं यस्याः सा दप्तचित्ता तां वा, उक्तं च ॥१॥ “इति एस असंमाणा खित्तो सम्माणओ भवे दित्तो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy