SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ स्थानं - ५, - उद्देशकः -२ अग्गीव इंधणेणं दिप्पइ चित्तं इमेहिं तु॥ लाभमएण व मत्तो अहवाजेऊण दुञ्जयं सत्तुं"ति॥ -यक्षेण-देवेन आविष्टा-अधिष्ठिता यक्षाविष्टा तां वा, अत्रोक्तम्"पुव्वभववेरिएणं अहवा रागेण रागिया संती । एएहि जक्खइट्ट"त्ति उन्मादं-उन्मत्ततां प्राप्ता उन्मादप्राप्ता तां वा, अत्राप्युक्तम्॥१॥ "उम्माओ खलु दुविहो जक्खाएसो य मोहणिज्जोय । जक्खाएसो वुत्तो मोहेण इमं तु वोच्छामि ॥ रूवंगं दट्ठणं उम्माओ अहव पित्तमुच्छाए"त्ति, उपसर्ग उपद्रवं प्राप्ता उपसर्गप्राप्ता तां वा, इहाप्युक्तम्॥१॥ “तिविहे य उवस्सग्गे दिव्वे माणुस्सए तिरिक्खे य। दिव्वे य पुव्वभणए माणुस्से आभिओगे य ।। विजाए मंतेण य चुन्नेण व जोइया अनप्पवसा" इति तथा सहाधिकरणेन साधिकरणा-युद्धार्थमुपस्थिता तांवा सह प्रायश्चित्तेन सप्रायश्चित्ता तां वा, भावना चेह॥१॥ “अहिगरणंमि कयंमि उखामेउमुवट्टियाए पच्छित्तं । तप्पढमयाभएणं होइ किलंता व वहमाणी॥" तथा भक्तपाने आभवं प्रत्याख्याते यया सा भक्तपानप्रत्याख्याता तां वा, इह गाथा॥१॥ “अटुं वा हेउं वा समणीणं विरहिए कहिंतस्स । मुच्छाए विवडियाए कप्पइ गहणं परिन्नाए ।।इति तथा अर्थः-कार्यमुअवाजनतः स्वकीयपरिणेत्रादेतिं यया साऽर्थजाता पतिचौरादिना संयमाच्चाल्यमानेत्यर्थस्तां वा, इह गाथा· ॥१॥ "अट्ठोत्ति जीए कज्जं संजायं एस अट्ठजायउ। तंपुण संजमभावा चालिजंतं समवलंबं ।।"ति- पञ्चममिति ५। अनन्तरं येषु स्थानेषु वर्तमानो निर्ग्रन्थो धर्म नातिक्रामति तान्युक्तानि, अधुनातद्विशेष आचार्यों येष्वतिशयेषु वर्तमानस्तं नातिक्रामति तानाह मू.(४७६) आयरियउवज्झायस्सणंगणंसिपंच अतिसेसा पं० तं०-आयरियउवज्झाए अंतो उवस्सगस्स पाए निगिन्झिय २ पप्फोडेमाणे वा पमञ्जमाणे वा नातिक्कमति १ नाआयरियउवज्झाए अंतो उवस्सगस्स उच्चारपासवणं विगिंचमणे वा विसोधेमाणे वा नातिक्कमति २ आयरियउवज्झाए पभू इच्छा वेयावडियं करेजा इच्छा नो करेजा ३, आयरियउवज्झाए अंतो उवस्सगस्स एगरायं वा दुरातं वा एगागी वसमाणे णा०४ आयरियउवज्झाए बाहिं उबस्सगस्स एगरातं वा दुरातं वा वसमाणे नातिकमति ५। वृ. 'आयरिए'त्यादि, आचार्यश्चासावुपाध्यायश्चेत्याचार्योपाध्यायः, स हि केषाञ्चिदर्थदायकत्वादाचार्योऽन्येषां सूत्रदायकत्वादुपाध्यायइतितस्य,आचार्योपाध्याययोर्वा, नशेषसाधूनां, 'गणे साधुसमुदायेवमानस्यवर्तमानयोर्वागणविषयेवाशेषसाधुसमुदायापेक्षयेत्यर्थः पञ्चतिशेषाः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy