SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्ग सूत्रम् २/३/९६ ॥२॥ अरविवरसंठियाइंचउरो लक्खाई ताइं खेत्ताई। अंतो संखित्ताइ रुंदतराई कमेण पुणो ॥३॥ भरहे मुविक्खंभो छावट्ठिसयाई चोद्दसहियाई। अउणत्तीसंच सयं बारसहियदुसयभागाणं ॥४॥ अट्ठारसय सहस्स पंचेव सया हवंति सीयाला । पणपन्न अंससयं बाहिरओ भरहविक्खंभो चउगुणिय भरहवासो हेमवए तं चउग्गुणं तइयं । हरिवासं चउगुणितं महाविदेहस्स विक्खंभा ॥६॥ जह विक्खंभा दाहिणदिसाए तह उत्तरेऽवि वासतिए। जह पुव्वद्धे सत्तउ तह अवरद्धेऽवि वासाई ॥७॥ सत्तानउई सहस्सा सत्तानउयाइं अट्ठय सयाई। तिन्नेव य लक्खाइकरूण भागा य बानउई ॥८॥ अडवन्नसयं तेवीस सहस्सा दो य लक्ख जीवाओ। दोण्ह गिरीणायामो संखित्तोतं धनू कुरूणं ॥९॥ वासहरगिरी १२ वक्खारपव्वया ३२ पुवपच्छिमद्धेसु । जंबुद्दीवगदुगुणा वित्थरओ उस्सए तुल्ला ॥१०॥ कंचनगजमगसुरकुरुनगा य वेयड वट्टदीहा य । . विक्खंभोव्वेहसमुस्सएणजह जंबुदीविना ॥११॥ लक्खाई तिन्नि दीहा विजुप्पभगंधमादणा दो वि । छप्पन्नं च सहस्सा दोन्नि सया सत्तवीसा य ॥१२॥ अउणट्ठा दोन्नि सय उणसत्तरि सहस्सपंचलक्खा य । सोमनस मालवंता दीहा रुंदा दस सयाई ॥१३॥ सव्वओऽवि नईओ विक्खंभोव्वेहदुगुणमाणाओ। सीयासीयोयाणं वनाणि दुगुणाणि विक्खंभा" ॥१४॥ “वासहरकुरुसु दहा नदीण कुंडाई तेसुजे दीवा। उव्वेहुस्सयतुल्ला विक्खंभायामओ दुगुणा" कियङ्करंजम्बूद्वीपप्रकरणंधातकीखण्डपूर्वार्धाभिलापेन वाच्यमित्याह-'जाव दोसुवासेसु मणुए'त्यादि, एतस्माद्वि सूत्रात् परतो जम्बूद्वीपप्रकरणे चन्द्रादिज्योतिषां सूत्राण्यघीतानि तानि च धतकीखण्डपुष्करार्द्धपूर्वार्धादिप्रकरणेषु न सम्भवन्ति, द्विस्थानकत्वाद् अस्याध्ययनस्य, धतकीखण्डादौ च चन्द्रादीनां बहुत्वादिति, आह च॥१॥ "दो चंदा इह दीवे चत्तारिय सायरे लवणतोए। धायइसंडे दीवे बारस चंदा य सूरा य" . इति चन्द्राणामद्वित्वेन नक्षत्रादीनामपि द्वित्त्वं न स्यात् ततो द्विस्थानकेऽनवतार इति । जम्बूद्वीपप्रकरणादस्य विशेषं दर्शयन्नाह-नवरमित्यादि, नवरं केवलमयं विशेष इत्यर्थः, For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy