SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ स्थानं -२, - उद्देशकः -३ ९३ कुरुसूत्रानन्तरंतत्र 'कूडसामलीचेवजंबूसुदंसणे ति उक्तमिह तुजम्बूस्थाने 'धाइयरुक्खे चेवत्ति वक्तव्यम्, प्रमाणं च तयोर्जम्बूदीपकशाल्मल्यादिवत्, तयोरेव देवसूत्रे ‘अनाढिए चेव जंबुद्दीवाहिवई त्यत्र वक्तव्ये सुदंसणेचेव'त्तीह वक्तव्यमिति। धायइसंडे दीवे' त्यादिपश्चिमार्द्धप्रकरणं पूर्वार्द्धवदनुसतव्यम्, अत एवाह-'जाव छविहंपि काल'मित्यादि, विशेषमाह-'नवरं कूटसामली'त्यादि, धातकीखण्डपूर्वार्धोत्तरकुरुषुधातकीवृक्ष उक्त इह तु प्रियदर्शनोऽध्येतव्य इति, पूर्वार्द्धपश्चार्द्धमीलनेन घातकीखण्डदीपं सम्पूर्णमाश्रित्य द्विस्थानकं 'घायइसंडे' णमित्यादिनाह-द्वे मरते पूर्वार्धपश्चार्धयोर्यद्दक्षिणदिग्भागेतयोर्भावादित्येवंसर्वत्र, भरतादीनां स्वरूपं प्रागुक्तम्, 'दो देवकुरुमहादुमे ति द्वौ कूटशाल्मकीवृक्षावित्यर्थः द्वौ तद्वासिदेवी वेणुदेवावित्यर्थः, 'दो उत्तरकुरुमहद्दुमे'ति धातकीवृक्षमहाधातकीवृक्षाविति, तद्देवी सुदर्शनप्रियदर्शनाविति, चुल्लहिमवदादयः षड्वर्षधरपर्वताःशब्दापातिविकटापातिगन्धापातिमालवत्पर्याया-ख्यवृत्तैवताढ्याश्च तन्निवासिस्वातिप्रभसारुणपद्मनाभदेवाना द्वयेन द्वयेन सहिताः क्रमेण द्वौ दावुक्ती, _ 'दो मालवंत'त्ति मालवन्तावुत्तरकुरुतः पूर्वदिग्वर्तिनौ गजदन्तको स्तः, ततो भद्रशालवनतद्वेदिकाविजयेभ्यः परौ शीतोत्तरकूलवर्त्तिनो दक्षिणोत्तरायतौ चित्रकूटौ वक्षस्कारपर्वतौ, ततो विजयेनान्तरनद्या विजयेन चान्तरितावन्यौ तथैवान्यो पुनस्तथैवान्याविति पुनः पूर्ववनमुखवेदिकाविजयाभ्यामकि शीतादक्षिणकूलवर्तीनि तथैव त्रिकूटादीनां चत्वारि द्वयानि, ततः सौमनसौदेवकुरुपूर्वदिग्वर्तिनौ गजदन्तकौ, ततो गजदन्तकावेव देवकुरुप्रत्यग्भावर्तिन विद्युत्प्रभौ, ततो भद्रशालवनतद्वेदिकाविजयेभ्यः परतः तथैवाकावत्यादीनांचत्वारिद्वयानि शीतोदादक्षिणकूलवर्तीनि, पुनरन्यानि पश्चिमवनमुखवेदिकान्त्यविजयाभ्यां पूर्वतःक्रोण तथैव चन्द्रपर्वतादीनांचत्वारिद्वयानि, ततो गन्धमादनावुत्तरकुरुपश्चिमभागवर्तिनौ गजदन्तकाविति, एते धातकीखण्डस्य पूर्वार्द्ध पश्चिमाद्धे च भवन्तीति द्वौ द्वावुक्ताविति, इषुकारौ दक्षिणोत्तरयोर्दिशोर्धातकीखण्डविभागकारिणाविति, 'दो चुलहिमवंतकूडाइत्यादि,हिमवदादयः षड् वर्षधरपर्वताः तेषु ये द्वे द्वे कूटे जम्बूद्वीपप्रकरणे अभिहिते ते पर्वतानां द्विगुणत्वाद् एकैकशो द्वे द्वे स्यातामिति, वर्षधराणां द्विगुणत्वात् पद्मादिहूदा अपि द्विगुणास्तद्देव्योऽप्येवमिति । चतुर्दशानां गङ्गादिमहानदीनां पूर्वपश्चिमाद्धपिक्षया द्विगुणत्वात् तत्प्रपातहदा अपि द्वौ द्वौस्युरित्याह-'दो गंगापवायदहे त्यादि, 'दोरोहियाओ'इत्यादौ नद्यधिकारे गङ्गादीनांसदपिद्वित्त्वं नोक्तं, जम्बूद्वीपप्रकरणोक्तस्य-"महाहिमवंताओ वासहरपव्वयाओ महापउमद्दहाओ दो महानदीओ पवहंती" त्यादिसूत्रक्रमस्याश्रयणात्, तत्र हि रोहिदादय एवाष्टी श्रूयन्त इति, चित्रकूटपद्मकूटवक्षस्कारपर्वतयोरन्तरे नीलवद्वर्षधरपर्वतनितम्बव्यवस्थिताद् ग्राहवतीकुण्डादक्षिणतोरणविनिर्गताऽष्टाविंशतिनदीसहपरिवारा शीतामिगामिनी सुकच्छमहाकच्छविजययोर्विभागकारिणी ग्राहवती नदी, एवं यथायोगं द्वयोर्द्वयोः सवक्षस्कारपर्वतयोर्विजययोरन्तरे क्रमेण प्रदक्षिणया द्वादशप्यन्तरनद्यो योज्याः, तद्दिवत्त्वं च पूर्ववदिति, पङ्कवतीत्यत्र वेगवतीति ग्रन्थान्तरे श्यचे, क्षारोदेत्यत्र क्षीरोदेत्यन्यत्र,सिंहश्रोता इत्यत्र सीतश्रोता इत्यपरत्र, फेनमालिनी गम्भीरमालिनी चेतीह व्यत्ययश्च ६श्यते इति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy