________________
स्थानाङ्ग सूत्रम् २/३/९६ माल्यवद्गजदन्तकभद्रशालवनाभ्यामारभ्य कच्छादीनि द्वात्रिंशद्विजयक्षेत्रयुगलानि प्रदक्षिणतोऽवगन्तव्यानीति, तथा कच्छादिषुक्रमेण क्षेमादिपुरीणांयुगलानि द्वात्रिंशदवगन्तव्यानीति, भद्रशालादीनि मेरौ चत्वारि वनानि॥१॥ "भूमीए भद्दसालं मेहलजुयलंमि दोनि रम्माई।
नंदनसोमनसाइं पंडगपरिमंडियं सिहरं" इतिवचनात्, मेर्वोर्द्वित्वेचवनानाद्वित्वमिति, शिलाश्चतस्नो मेरौपण्डकवनमध्येचूलिकायाः क्रमेण पूर्वादिषु, अत्र गाथे॥१॥ "पंडगवनंमि चउरो सिलाउ चउसुवि दिसासुचूलाए।
चउजोयणउस्सियाओ सव्वज्जुणकंचणमयाओ ॥२॥ पंचसयायामाओ मज्झे दीहत्तणऽद्धरुंदाओ।
चंदद्धसंठियाओ कुमुओयरहारगोराओ "
इति, मन्दरे-मेरौ मेरुचूलिका-शिखरविशेषः, स्वरूपमस्याः॥१॥ "मेरुस्स उवरि चूला जिनभवनविहूसिया दुवी सुचा।
बारस अट्टय चउरोमूले मज्वरि रुंदाय इति, वेदिकासूत्रं जम्बूद्वीपवत्, धातकीखण्डानन्तरं कालोदसमुद्रो भवतीति तद्वक्तव्यतामाह
मू. (९७) कालोदस्स णं समुदस्स वेइया दो गाउयाई उष्टुं उच्चत्तेणं पन्नत्ता । पुक्खरवरदीवड्डपुरच्छिमद्धेणं मंदरस्स पव्वयस्स उत्तरदाहिणेणं दो वासा पं० बहुसमतुला जाव भरहेचेवएरवएचेवतहेवजावदोकुराओपं० देवकुराचेवउत्तरकुराचेव, तत्थणंदोमहतिमहालता महमुमा पं० तं० कूडसामली चेव पउमरुक्खे चेव, देवा गरुले चेव वेणुदेवे पउमे चेव, जाव छब्बिहंपिकालं पञ्चनुभवमाणा विहरति ।
पुक्खरवरदीवटपञ्चच्छिमद्धेणं मंदरस्स पव्वयस्सउत्तरदाहिणेणं दो वासापं० तं०-तहेव नाणतंकूडसामलीचैव महापउमरुक्खे चेव, देवा गरुलेचेव वेणुदेवे पुंडरीए चेव, पुक्खरवरदीवडे णं दीवे दो भरहाई दो एरवयाईजाव दो मंदरा दो मंदरचूलियाओ, पुक्खरवस्सणं दीवस वेइया दो गाउयाई उद्धमुच्चत्तेणं पन्नत्ता, सव्वेसिंपिणं दीवसमुद्दाणं वेदियाओ दो गाउयाइं उद्दमुच्चत्तेणं पन्नत्ताओ।
वृ. 'कालोदे'त्यादि कण्ठ्यम्, कालोदानन्तरमनन्तरत्वादेव पुष्करवरद्वीपस्य पूवापश्चार्द्धतदुभयप्रकरणान्याह- 'पुक्खरे' त्यादि, त्रीण्यप्यतिदेशप्रधानानि, अतिदेशलभ्यश्चार्थः सुगम एव, नवरंपूर्वार्धापरार्द्धताधातकीखण्डवदिषुकाराभ्यामवगन्तव्या, मरतादीनांचायामादिसमतैवं भावनीया॥१॥ "इगुयालीस, सहस्सा पंचेव सया हवंति उणसीया।
तेवत्तरमंससयं मुहविक्खंभो भरहवासे।" ॥२॥ पन्नट्टि सहस्साईचत्तारि सयाहवंति छायाला।
तेरस चेव य अंसा बाहिरो भरहविक्खंभो"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org