SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ ४५० स्थानाङ्ग सूत्रम् ७/-/६९१ फग्गुणी हत्तो चित्ता, सातितातियाणं सत्त नक्खत्ता उत्तरदारिता पं०, तं०-साति विसाहा अनुराहा जेट्ठा मूलो पुव्वासाढा उत्तरासाढा। वृ. 'मेहे'त्यादि सुगम, नवरं पूर्वं द्वारं येषामस्ति तानि पूर्वद्वारिकाणि, पूर्वस्यां दिशि गम्यतेयेष्वित्यर्थः, एवं शेषाण्यपिसप्तसप्तेति, इह चार्थे पञ्च मतानि सन्ति, यत आह चंद्रप्रज्ञप्त्याम्“तत्थ खलु इमाओ पंच पडिवत्तीओ पन्नत्ताओ, तस्थेगे एवमाहंसु-कत्तिआइआ सत्त नक्खत्ता पुव्वदारिया पन्नत्ता" एवमन्ये मघादीन्यपरे धनिष्ठादीनि इतरेऽश्विन्यादीनि अपरे भरण्यादीनि, दक्षिणापरोत्तरद्वाराणि च सप्त सप्त यथामतं क्रमेणैव समवसेयानीति, 'वयं पुण एवं वयामोअभियाइयाणंसत्त नरखत्ता पुबदारिया पन्नत्ता,' एवं दक्षिणद्वारिकादीन्यपि क्रमेणैवेति, तदिह षष्ठं मतमाश्रित्य सूत्राणि प्रवृत्तानि, लोके तुप्रथमं मतमाश्रित्यैतदभिधीयते, यदुत॥१॥ "दहनाद्यमृक्षसप्तकमैन्यां तुमघादिकं च याम्यायाम् । ___अपरस्यां मैत्रादिकमथ सौम्यां दिशि धनिष्ठादि ।। ॥२॥ भवति गमने नराणामभिमुखमुपसर्पतां शुभप्राप्तिः । अथ पूर्वमृक्षसप्तकमुद्दिष्टं मध्यममुदीच्याम् ॥ ॥३॥ पूर्वायामौदीच्यां प्रातीच्या दक्षिणाभिधानायां । याम्यां तु भवति मध्यममपरस्यां यातुराशायम् ।। ॥४॥ येऽतीत्य यान्ति मूढाः परिधाख्यामनिलदहनदिग्रेखाम् । निपतन्ति तेऽचिरादपि दुर्व्यसने निष्फलारम्भाः ॥” इति म. (६९२) जंवूदीवे दीवे २ सोमनसे वक्खारपव्वते सत्त कूडा पं० (तं०)-- वृ.देवाधिकाराद्देवनिवासकूटसूत्रद्वयं-'जंबू'इत्यादि कण्ठ्यं, केवलं सोमनसे'त्तिसौमनसे गजदन्तके देवकुरूणां प्राचीने 'कूटानि शिखराणि.। मू. (६९३) सिद्धे १ सोमनसे २ तह बोद्धव्वे मंगलावतीकूडे ३१ देवकुरु ५ विमल ५ कंचण ६ विसिट्ठकूडे ७ त बोद्धव्वे ।। वृ. 'सिद्धे' गाहा, सिद्धायतनोपलक्षितं सिद्धकूटं मेरुप्रत्यासन्नमेवं सर्चगजदन्तकेषु सिद्धायतनानि, शेषाणि ततः परंपरयेति, ‘सोमनसे'त्ति सौमनसकूटं तत्समाननामकतदधिष्ठातृदेवभवनोपलक्षितं, मङ्गलावतीविजयसमनामदेवस्य मङ्गलावतीकूटं, एवं देवकुरुदेवनिवासो देवकुरुकूटमिति, विलमकाञ्चनकूटे यथार्थे क्रमेण च वत्सावत्समित्राभिधानाधोलोकवासिदिक्कुमारीद्वयनिवासभूते, वशिष्टकूटं तन्नामदेवनिवासः, एवमुत्तरत्रापि. । मू. (६९४) जंबूद्दीवे २ गंधमायणे वखारपवते सत्त कूडा पं०(तं०) वृ. गन्धमादनो गजदन्तक एवोत्तरकुरूणां प्रतीचीनः, तत्रमू. (६९५) सिद्धे त गंधमातण बोद्धव्वे गंधिलावतीकूडे । उत्तरकुरू फलिहे लोहितक्ख आणंदणे चेव ।। वृ. 'सिद्धे' गाहा, कण्ठ्या , नवरं स्फाटिककूटे लोहिताक्षकूटे अधोलोकनिवासिभोगङ्कराभोगवत्यभिधानदिक्कुमारीद्वयनिवासभूते इति ॥ कूटेष्वपि पुष्करिणीजले द्वीन्द्रियाः सन्तीति द्वीन्द्रियसूत्रम्। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy