SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ स्थानं -७, - ४१३ एवं श्रद्धानस्थैर्याद्यर्थमन्यथा वा गणादपक्रान्तस्य कस्यापि विभङ्गज्ञानं स्यादिति तस्य भेदानाह-- मू. (५९३) सत्तविहे विभंगनाणे पं० तं० - एगदिसिलोगामिगमे १ पंचदिसिलोगाभिगमे २ किरियावरणे जीवे ३ मुदग्गे जीवे ४ अमुदग्गे जीवे ५ रूवी जीवे ६ सव्वमिणं जीवा ७ातत्थ खल इमे पढमे विभंगनाणे- जयाणंतहारूवस्ससमणस्स वामाहणस्सवा विभंगनाणे समुप्पजति, से णं तेणं विभंगनाणेण समुप्पन्नेणं पासति पातीणं वा पाडिणं वा दाहिणं वा उदीणं वा उर्ल्ड वा जाव सोहम्मे कप्पे, तस्स णं एवं भवति - अस्थि णं मम अतिसेसे नाणदंसणे समुप्पन्ने एगदिसिं लोगाभिगमे, संतेगतिया समणा वा माहणा वा एवमाहंसुपंचदिसि लोगाभिगमे, जे ते एवमाहंसु मिच्छं ते एव माहंसु, पढमे विभंगनाणे १ । अहावरे दोचे विभंगनाणे, जता णं तहारूवरस समणस वा माहणस्स वा विभंगनाणे समुप्पजति, सेणं तेणं विभंगनाणेणं समुप्पन्नेणंपासति पातीणं वा पडिणं वा दाहिणं वा उदीणं वा उढे जाव सोहम्मे कप्पे, तस्स णमेवं भवति - अस्थि णं म अतिसेसे नाणदंसणे समुप्पन्ने पंचदिसिं लोगाभिगमे, संवेगतिता समणा वा माहणा वा एवमाहंसु-एगदिसि लोयाभिगमे, जेते एवमाहंसु मिच्छं ते एवमाहंसु, दोच्चे विभंगनाणे २ । अहावरे तचे विभंगनाणे, जयाणं तहारूवस्स समणस्सस् वा माहणस्स वा विभगंनाणे समुप्पजति, से णं तेणं विभंगनाणेणं समुप्पन्नेणं पासति पाणे अतिवातेमाणा मुसं वतेमाणे अदिन्नमादितमाणे मेहुणं पडिसेवमाणे परिग्गहं परिगिण्हमाणे राइभोयणं जमाणे वा पावंचणं कम्मं कीरमाणं नो पासति, तस्स णंएवं भवति - अस्थि णं मम अतिसेसे नाणदंसणे समुप्पन्ने, किरितावरणे जीवे, संतेगतिता समणा वा माहणा वा एवमाहंसु - नो किरितावरणे जीवे, जे ते एवमाहंसुमिच्छं ते एवमाहंसु, तच्चे विभंगनाणे ३ । अहावरे चउत्थेविभंगनाणे जयाणंतथारूवस्स समणस्स वा माहणस्स वा जावसमुष्पज्जति, सेणंतेणं विभंगनाणेणं समुप्पन्नेणं देवामेव पासति, बाहिरब्भंतरते पोग्गले परितादितित्ता पुढेगत्तं नाणत्तं फुसिया फुरेत्ता फुट्टित्ता विकुवित्ता णं विकुम्वित्ता णं चिद्वित्तए, तस्स णं एवं भवति । अस्थि णं ममअतिसेसे नाणदसणसमुप्पन्ने, मुदग्गेजीवे, संतेगतिता समणा वा माहणा वा एवमाहंसु - अमुदग्गे जीवे, जे ते एवमाहंसुमिच्छं ते एवमाहंसु, धउत्थे विभंगनाणे ४/ अहावरे पंचमे विभंगनाणे, जथा णं तधारूवस्स समणस्स जाव समुप्पजति, से णं तेणं विभंगनाणेणं समुप्पन्नेणं देवामेव पासति, बाहिरभंतरए पोग्गलए अपरितादितित्ता पुढेगत्तंणाणतं जाव विउव्वित्ताणं चिहित्तते तस्स गएवं भवति-अस्थि जाव समुप्पन्ने अमुदग्गे जीवे, संतेगतिता समणा वा माहणा वा एवमाहंसु-मुदग्गेजीये, जे ते एवमाहंसुमिच्छंतेएवमाहंसु, पंचमे विभंगनाणे ___अहावरे छठे विभंगनाणे, जयाणंतधारूवस्ससमणस्सवा माहणस्स वाजाव समुप्पञ्जति, से णं तेणं विभंगनाणेणं समुप्पनेणं देवामेव पासति, बाहिरभंतरते पोग्गले परितातिसा वा अपरियादिसित्ता वा पुढेगत्तं नाणत्तं फुसेत्ता जाव विकुचित्ता चिठित्तते, तस्स णएवं भवतिअस्थिणं ममअतिसेसे नाणदंसणे समुष्पन्ने, रुवी जीवे, संतेगतितासमणा वामाहणावाएवमाहंसु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy