SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १४६ स्थानाङ्ग सूत्रम् ३/२/१७५ 'तिविहे' त्यादि, सुबोधं, नवरं 'नोपज्जत्त' ति नोपर्याप्तकानो अपर्याप्तकाः सिद्धाः, 'एव' मिति पूर्वक्रमेण सम्मद्दिट्ठीत्यादिगाथार्द्धमुक्तानुक्तसूत्रसङ्ग्रहार्थमिति । 'तिविहा सव्वजीवा पं० तं० परिता १ अपरित्ता २ नोपरित्तानो अपरित्ता ३' तत्र परीत्ताः - प्रत्येकशरीराः अपरीत्ताः - साधारणशरीराः, परीत्तशब्दस्य छन्दोऽर्थं व्यत्यय इति, 'सुहुम'त्ति तिविहा सव्वजीवपं० तं० सुहुमा बायरा नोसुहुमानोबायरा, एवं संज्ञिनो भव्याश्च भावनीयाः, सर्वत्र च तृतीयपदे सिद्धा वाच्या इति ॥ सर्व एव चैते लोके व्यवस्थिता इति लोकस्थितिनिरूपणायाह मू. (१७६ ) तिविधा लोगठिती पं० तं०-आगासपइट्ठिए बाते वातपतिट्ठिए उदही उदहिपतिट्ठिया पुढवी, तओ दिसाओ पं० तं०- उद्धा अहा तिरिया १, तिहिं दिसाहिं जीवाणं गती पक्त्तति, उड्ढाए अहाते तिरियाते २, एवं आगती ३ वक्कंती ४ आहारे ५ बुड्ढी ६ निवुड्डी ७ गतिपरियाते ८ समुग्धाते ९ कालसंजोगे १० दंसणभिगमे ११, नाणाभिगमे १२, जीवाभिगमे तिहिं दिसाहिं जीवाणं अजीवाभिगमे पं० तं० उडाते अहाते तिरियाते १४, एवं पंचिंदियतिरिक्खजोणियाणं, एवं मणुस्साणवि । बृ. 'तिविहे त्यादि कण्ठयं, किन्तु लोकस्थितिः -लोकव्यवस्था आकाशं व्योम तत्र प्रतिष्ठितोव्यवस्थित आकाशप्रतिष्ठितो वातो- घनवाततनुवातलक्षणः “सर्वद्रव्याणामाकाशप्रतिष्ठितत्वात् उदधिः-घनोदधिः पृथिवी-तमस्तमः प्रभादिकेति । उक्तस्थितिके च लोके जीवानां दिशोऽधिकृत्य गत्यादि भवतीति दिग्निरूपणपूर्वकं तासु गत्यादि निरूपयन् 'तओ दिसे' त्यादि सूत्राणि चतुर्द्दशाहसुगमानि च, नवरं दिश्यते-व्यपदिश्यते पूर्वादितया वस्त्वनयेति दिक्, सा च नामादिभेदेन सप्तधा, आह च 44 'नामं १ ठवणा २ दविए ३ खेत्तदिसा ४ तावखेत्त ५ पन्नवए ६ । सत्तमिया भावदिसा ७ सा होअट्ठारसविहा उ " तत्र द्रव्यस्य- पुद्गलस्कन्धादेर्दिक् द्रव्यदिक्, क्षेत्रस्य - आकाशस्य दिक् क्षेत्रदिक् सा चैवं॥१॥ "अपएसो रुयगो तिरियंलोयस्स मज्झयारंमि । 119 11 एस पभवो दिसाणं एसेव भवे अनुदिसाणं " तत्र पूर्वाद्यामहादिशश्चतनोऽपि द्विप्रदेशादिका ढ्युत्तराः, अनुदिशस्तु एकप्रदेशा अनुत्तराः, ऊर्द्धाधोदिशी तु चतुरादी अनुत्तरे, यतोऽवाचि 11911 "दुपएसादि दुरुत्तर ४ एगपएसा अनुत्तरा चैव । चउरो ४ चउरो य दिसा घउरादि अनुत्तरा दुन्नि २ सगडुद्धिसंठिआओ महादिसाओ हवंति चत्तारि । मुत्तावलीउ चउरो दो चैव य हुंति रुयगनिभा' -नामानि चासाम् - " "इंद १ ग्गेयी २ जम्मा य ३ नेरई ४ वारुणी य ५ वायव्वा ६ । सोमा ७ ईसाणावि य ८ विमला य ९ तमा १० य बोद्धव्वा " ॥२॥ ॥१॥ || 9 || तापः सविता तदुपलक्षिता क्षेत्रदिक् तापक्षेत्रदिक् सा च अनियता, यत उक्तम्"जेसि जत्तो सूरो उदेइ तेसिं तई हवइ पुव्वा । तावक्खेत्तदिसाओ पयाहिणं सेसियाओ सिं" For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy