________________
स्थानं-३,- उद्देशकः-२
१४५
निस्सीलस्स गरहिता पसत्था पुण सीलवंतस्स ॥५॥ [एवमिक्केके तिनि उ आलावगा भाणियव्या, सई सुणेत्ता नामेगे सुमणे भवति ३ एवं सुणेमीति ३ सुणिस्सामीति ३, एवं असुणेत्तानामेगेसुमणेभवति३ नसुणेमीति३ नसुणिस्सामीति ३, एवं रूवाई गंधाई रसाई फासाई, एकेके छ छ आलागवगा भाणियव्वा १२७ आलावगा भवति]
वृ. सद्देत्यादिगाथा सूत्रतएव बोद्धव्या, प्रपञ्चितत्वात्तत्रैवास्या इति । एवमिक्के इत्यादि, 'एव'मिति गत्वादिसूत्रोक्तक्रमेण एकैकस्मिन् शब्दादौ विषये विधिप्रतिषेधाभ्यांप्रत्येकंत्रयस्त्रय आलापकाः-सूत्राणि कालविशेषाश्रयाः सुमनाः दुर्मना नोसुमनानोदुर्मना इत्येत्त्पदत्रयवन्तो भणितव्याः, एतदेव दर्शयन्नाह-'सहमित्यादि, भावितार्थम्, ‘एवं स्वाइं गंधाई' इत्यादि, यथा शब्दे विधिनिषेधाभ्यां त्रयस्त्रय आलापका भणिता एवं 'रूवाइं पासित्ते'त्यादयः त्रयस्त्रय एवं दर्शनीयाः, एवञ्च यद्भवति तदाह
'एक्के इत्यादि, एकैकस्मिन् विषयेषडालापका भणितव्या भवन्तीति, तत्र शब्दे दर्शिता एव, रूपादिषुपुनरेवं-रूपाणि दृष्ट्वा सुमनादुर्मनाअनुभवयं १ एवं पश्यामीतिर एवंद्रक्ष्यामीति ३ एवं अष्ट्वा ४ न पश्यामीति ५ न द्रक्ष्यामीति ६षट्, एवं गन्धान् धात्वा ६ रसानास्वाद्या ६ स्पर्शान्स्पृटेति]
मू, (१७४) तओ ठाणा निस्सीलस्स निव्वयस्स निग्गुणस्स निम्मेरस्स निप्पचक्खाणपोसहोववासस्स गरहिता भवंतितं०-अस्सिं लोगे गरहिते भवइ उववाते गरहिए भवइ आयाती गरहिता भवति, ततो ठाणा सुसीलस्ससुब्बयस्स सगुणस्ससुमेरस्स सपञ्चक्खाणपोसहोववासस्स पसत्या भवंति, तं०-अस्सिं लोगे पसत्थे भवति उववा एपसत्ये भवति आजाती पसत्था भवति।
वृ. 'तहेव ठाणा यत्ति यत्सङ्ग्रहगाथायामुक्तं तद् भावयन्नाह- 'तओ ठाणा' इत्यादि, त्रीणि स्थानानि निःशीलस्य-सामान्येन शुभस्वभाववर्जितस्य विशेषतः पुनः निव्रतस्यप्राणातिपाताद्यनिवृत्तस्य निर्गुणस्योत्तरगुणापेक्षया निर्यािदस्य लोककुलाद्यपेक्षया निष्प्रत्याख्यानपौषधोपवाससस्य-पौरुष्यादिनियमपर्वोपवासरहितस्य गर्हितानि-जुगुप्सितानि भवन्ति, तद्यथा - 'अस्सिति विभक्तिपरिणामादयं लोकः-इदं जन्म गर्हितो भवति, पापप्रवृत्त्या विद्वज्जनजुगुप्सितत्वात्,तथाउपपातः-अपकामनिर्जरादिजनितः किल्विषिकादिदेवभवोनारकभवो वा, उपपातोदेवनारकाणा मिति वचनात, समर्हितो भवति किल्बिषिकाभियोग्यादिरूपतयेति, आजातिः-तस्माच्युतस्योवृत्तस्य वा कुमानुषत्वतिर्यकत्वरूपा गर्हिता, कुमानुषादित्वादेवेति । उक्तविपर्यमाह - 'तओ' इत्यादि, निगदसिद्धम् ॥
एतानि च गर्हितप्रशस्तस्थानानि संसारिणामेव भवन्तीति संसारिजीवनिरूपणायाह
मू. (१७५) तिविधा संसारसमावनगा जीवा पं० २०-इत्थी पुरिसा नपुंसगा, तिविहा सव्वजीवा पं० तं०-सम्मदिट्टी मिच्छादिट्ठी सम्मामिच्छदिट्ठी य, अहवा तिविहा सव्वजीवा पं० २०-पजत्तगा अपज्जत्तगा नोपजत्तगानोऽपजत्तगा । एवं सम्मदिविपरित्तापज्जत्तग सुहुमसन्निभविया य
वृ.तिविहे त्यादि सूत्रसिद्धं ।।जीवाधिकारात्सर्वजीवांस्विस्थानकावतारेणषङ्गिःसूत्रैराह3 [10]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org