SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १४४ स्थानाङ्ग सूत्रम् ३/२/१६८ अंगता नामेगे सुमणे भवति ३५, ततो पुरिसजाता पं० तं० नजामि एगे सुमणे भवति ३६, ततो पुरिसजाया पं० तं० न जाइस्सामि एगे सुमणे भवति, ३७ एवं आगंता नामेगे सुमणे भवति ३८, एमितेगे सु० ३ एस्सामीति एगे सुमणे भवति ३ एवं एएणं अभिलावेणं वृ. 'तओ पुरिसे' त्यादि, पुरुषजातानि - पुरुषप्रकाराः सुष्ठु मनो यस्यासौ सुमनाः- हर्षवान् रक्त इत्यर्थः, एवं दुर्म्मना - दैन्यादिमान् द्विष्ट इत्यर्थः, नोसुमनानोदुर्म्मनाः - मध्यस्थः, सामायिक वानित्यर्थः । सामान्यतः पुरुषप्रकारा उक्ताः, एतानेव विशेषतोगत्यादिक्रियापेक्षया तओ इत्यादिभिः सूत्रेराह तत्र 'गत्वा' यात्वा क्वचिद्विहारक्षेत्रादौ नामेति सम्भावनायामेकः कश्चित् सुमना भवतिहृष्यति, तथैवान्यो दुर्मनाः शोचति, अन्यः सम एवेति, अतीतकालसूत्रमिव वर्त्तमानभविष्यत्कालसूत्रे, नवरं 'जामीतेगे' इत्यादिषु इतिशब्दो हेत्वर्थः । 'एवमगंते' त्यादिप्रतिषेधसूत्राणि आगमनसूत्राणि च सुगमानि, 'एवम्' एतेनानन्तरोक्तेनाभिलापेन शेषसूत्राण्यपि वक्तव्यानि । अथोक्तान्यनुक्तानि च सूत्राणि संगृह्णन् गाथापञ्चकमाहमू. (१६९) 'गंता य अगंता (य) १ आगंता खलु तधा अणागंता २ । चिट्टित्तमचिट्ठित्ता ३, निसितित्ता चैव नो चेव ४ ॥ वृ. 'ते' त्यादि, गंता अगंता आगन्तेत्युक्तम्, अनागंतत्ति-अनागंता नामेगे सुमणे भवइ, अनागतानामेगे दुम्मणे भवइ, अनागंता नामेगे नोसुमणेनोदुम्मणे भवइ ३, एवं न आगच्छामीति ३, एवं न आगमिस्सामीति ३, 'चिट्ठित्त 'त्ति स्थित्वा उर्द्धस्थानेन सुमना दुर्म्मना अनुभयं च भवति, एवं 'चिट्टमीति, चिट्ठिस्सामीति अचिट्ठित्ता' इहापि कालतः सूत्रत्रयम्, एवं सर्वत्र नवरं 'निषद्य' उपविश्य नो चेवत्ति-अनिषद्य - अनुपविश्य ३, मू. (१७०) हंता य अहंता य ५ छिंदित्ता खलु तहा अछिंदित्ता ६ । बूतित्ता अबूतित्ता ७ भासित्ता चेव नो चेव ८ ॥ वृ. हत्वा - विनाश्य किञ्चित् ३, अहत्वा- अविनाश्य ३, छित्त्वा - द्विधा कृत्वा ३, अच्छित्त्वा - प्रतीतं ३, 'बुइत्त' त्ति उक्त्वा भणित्वा पदवाक्यादिकं ३, 'अबुइत्त' नुक्त्वा ३, 'भासित्ते 'ति भाषित्वा संभाष्य कञ्चन सम्भाषणीयं ३, 'नो चेव' त्ति अभासित्ता असंभाष्य कश्चन ३, मू. (१७१) दच्चाय अदचा य ९ भुंजित्ता खलु तथा अभुंजित्ता १० । भित्ता अलंभित्ता ११ पिइत्ता चेव नो चेव १२ ॥ बृ. 'दच्च' त्ति दत्त्वा ३ अदत्त्वा ३ भुक्त्वा ३ अभुक्त्वा ३ लब्ध्वा ३ अलब्ध्वा ३ पीत्वा ३ 'नो चेव' त्ति अपीत्वा ३ । मू. (१७२) सुतित्ता असुतित्ता १३ जुज्झित्ता खलु तहा अजुज्झित्ता १४ । जतित्ता अजयित्ता य १५ पराजिणित्ता य (चेव) नो चेव १६ ॥ वृ. सुप्त्वा ३ असुत्वा ३ युध्ध्वा ३ अयुध्ध्वा ३ 'जइत्त' त्ति जित्वा परं ३ अजित्त्वा परमेव ३ 'पराजिणित्ता' भृशं जित्वा ३ परिभङ्गं वा प्राप्य सुमना भवति, वर्द्धनकभाविमहावित्तव्ययविनिर्मुक्तत्वात्, पराजितान् -प्रतिवादिनः, सम्भावितानर्थविनिर्मुक्तत्वाद्वा, 'नो चेव' त्ति अपराजित्य ३ ॥ मू. (१७३) सद्दा १७ रूवा १८ गंधा १९ रसा य २० फासा २१ तहेव ठाणा य । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy