SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ स्थानं -३, - उद्देशकः -२ १४३ इति विग्रहः, पूर्वहस्वताप्रकृतत्वादिति, तत्रबकुशः-शरीरोपकरणविभूषादिना शबलचारित्रपटः प्रतिषेवणया मूलगुणादिविषयया, कुत्सितं शीलं यस्य स तथा, एवं कषायकुशील इति । निर्ग्रन्थाश्चारोपितपव्रताः केचित् भवन्तिती व्रतारोपणकालविशेषानाह मू. (१६७) तओ सेहभूमीओ पं० २०-उकोसा मज्झिमा जहन्ना, उक्कोसा छम्मासा, मज्झिमा चउमासा, जहन्ना सत्तराईदिया। ततो थेरभूमीओपं० २० जाइथेरे सुत्तधेरे परियायथेरे, सहिवासजाए समणे निग्गंथे जातिथेरे, ठाणंगसमवायधरे णं समणे निग्गंथे सुयथेरे, वीसवासपरियाए णं समणे निग्गंधे परियायथेरे वृ.'तओ सेहे'त्यादि सुगमं, किन्तु सेहेति 'विधूसंसद्धा वितिवचनात्सेध्यते-निष्पाद्यते यः स सेधः शिक्षां वाऽधीत इति शैक्षः तस्य भूमयो-महाव्रतारोपणकाललक्षणः अवस्थापदव्य इतिसेधभूमयः शैक्षभूमयो वेति, अयमभिप्रायः-उत्कृष्टतःषड्भिर्मासैरुत्थाप्यते नतानतिक्राम्यते, जघन्यतः सप्तभिरेव रात्रिन्दिवैर्गृहीतशिक्षत्वादिति, उक्तंच॥१॥ "सेहस्स तिन्नि भूमी जहन्न तह मज्झिमा य उक्कोसा । राइंदिसत्त चउमासिगा यछम्मासिआ चेव" इति, __ - आसु चायं व्यवहारोक्तो विभाग:॥१॥ "पुव्योवठ्ठपुराणे करणजयहाजहनिया भूमी। उक्कोसा दुम्मेहं पडुच्च अस्सद्दहाणंच ॥२॥ एमेव यमज्झिमगा अणहिजते असद्दहंते य । भावियमेहाविस्सवि, करणजयट्ठाय मज्झिमगा" इति ॥ शैक्षस्य च विपर्यस्तः स्थविरो भवतीति तद्भूमिनिरूपणायाह- "तओ थेर" इत्यादि कण्ठ्यं, नवरं स्थविरो-वृद्धस्तस्य भूमयः-पदव्यःस्थविरभूमय इति, जातिः-जन्म श्रुतम्-आगमः पर्यायः-प्रव्रज्यातैः स्थविरा-वृद्धा येतेतथोक्ताइति, इहच भूमिकाभूमिकावतोरभेदादेवमुपन्यासः, अन्यथा भूमिकाउद्दिया इतिता एव वाच्याः स्युरिति, एतेषांच त्रयाणांक्रमेणानुकम्पापूजावन्दनानि विधेयानि, यत उक्तं व्यवहारे॥७॥ "आहारे उवही सेजा, संथारे खेत्तसंकमे। किइच्छंदानुवत्तीहि, अनुकंपा थेरगं ॥२॥ उहाणासणदाणाई, जोगाहारप्पसंसणा ।। नीयसेन्जाइ निद्देसवत्तित्ते पूयए सुयं उहाणं वंदणंचेव, महणं दंडगस्सय। अगुरुणोऽविय निद्देसे, तईयाए पवत्तए " इति ॥ स्थविरा इति पुरुषप्रकारा उक्ताः, तदधिकारात् पुरुषप्रकारानेवाह मू. (१६८)ततो पुरिसजायापं० तं०-सुमणे दुम्मणेनोसुममेनोदुम्मणे १ ततोपुरिसजाया पं० २०-गंता नामेगे सुमणे भवति, गंता नामेगे दुम्मणे मवति, गंता नामेगे नोसुमणेनोदुम्मणे भवति २, तओ पुरिसजाया पं० तं०-जामीतेगे सुमणे भवति, जामीतेगे दुम्मणे भवति, जामीतेगे नोसुमणेनोदुम्मणे भवति ३, एवं जाइस्सामीतेगे सुमणे भवति ३४, ततो पुरिसजाया पं तं० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy