SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ स्थानं-७, ४३३ ॥१॥ आह च-“परिभासणा उ पढमा मंडलिबंधमि होइ बीया उ। चारगछविछेदादी भरहस्स चउव्विहा नीई ।। इति। मू. (६५७) एगमेगस्स णं रन्नो चाउरंतचक्कवट्टिस्स णं सत्त एगिदियरतणा पं०, तं०चक्करयणे १ छत्तरयणे २ चम्मरयणे ३ दंडरयणे ४ असिरयणे ५ मणिरयणे ६ काकणिरयणे ७ । एगमेगस्सणंरनो चाउरंतचक्कवट्टिस्स सत्तपंचिंदियरतणा पं०, तं०-सेनावतीरयणे १ गाहावतिरयणे २ वट्टतिरयणे ३ पुरोहितरयणे ४ इस्थिरयणे ५ आसरयणे ६ हत्थिरयणे ७। वृ. 'चक्करयणे त्यादि, रलं निगद्यतेतत्जातौ जातौ यदुत्कृष्ट मितिवचनात् चक्रादिजातिषु यानि वीर्यत उत्कृष्टानि तानि चक्करत्नादीनि मन्तव्यानि, तत्र चक्रादीनि सप्तैकेन्द्रियाणिपृथिवीपरिणामरूपाणि, तेषां च प्रमाणं॥१॥ "चकं छत्तं दंडो तिन्निवि एयाई वामतुल्लाइं । चम्मं दुहत्थदीहं बत्तीसं अंगुलाई असी ॥ ॥१॥ चउरंगुलो मणी पुण तस्सद्धं चेव होइ विच्छिन्नो । चउरंगुलप्पमाणा सुवत्रवरकागणी नेया ।।" सेनापतिः-सैन्यनायको गृहपतिः-कोष्ठगारनियुक्तः वर्द्धकी-सूत्रधारः पुरोहितःशान्तिकर्मकारीति, चतुर्दशाप्येतानि प्रत्येकं यक्षसहाधिष्ठितानीति। मू. (६५८) सत्तहिं ठाणेहिं ओगाढं दुस्समं जाणेजा, तं०-अकाले वरिसइ १ काले न परिसइ २ असाधू पुञ्जति ३ साधू न पुजंति ४ गुरूहि जणो मिच्छं पडिवन्नो ५ मनोदुहता ६ वतिदुहता ७ । सत्तहिं ठाणेहिं ओगाढं सुसमं जाणेजा, तं०-अकाले न वरसइ १ काले वरिसइ २ असाधून पुजंति ३ साधू पुजंति ४ गुरुहिंजणो सम्मं पडिवन्नो ५ मनोसुहता ६ वतिसुहता ७ वृ. 'ओगाढं'ति अवतीर्णां अवगाढां वा प्रकर्षप्राप्तामिति, अकालः-अवर्षा, असाधवःअसंयताःगुरुष-मातापितृधर्माचार्येषु मिच्छंमिथ्याभावंविनयभ्रंशमित्यर्थः 'प्रतिपन्नः आश्रितः, 'मनोदुहय'त्ति मनसो मनसा वा दुःखिता-दुःखितत्वं दुःखकारित्वं वा द्रोहकत्वं वा, एवं 'वयदुहये'त्यपि व्याख्येयमिति । 'सम्मति सम्यग्भावं विनयमित्यर्थः । एते च दुष्षमासुषमे संसारिणां दुःखाय सुखाय चेति संसारिप्ररूपणायाह मू. (६५९) सत्तविहा संसारसमावनगा जीवा पं०, तं०-नेरतिता तिरिस्खजोणिता तिरिक्खजोणिणितो मणुस्सा मणुस्सीओ देवा देवीओ। वृ. 'सत्ते'त्यादि कण्ठ्यं, संसारिणां च संसरणं आयुर्भेदे सति भवतीति तद्दर्शयन्नाह'सत्ते'त्यादि। मू. (६६०) सत्तविधे आउभेदे पं०, (तं०) वृ. तत्र ‘आउयभेदे'त्ति आयुषो-जीवितव्यस्य भेदः-उपक्रमः आयुर्भेदः, स च सप्तविधनिमित्तप्रापितत्वात् सप्तविध एवेति, मू. (६६१) 'अज्झवसाणनिमित्ते आहारे वेयणा पराधाते। फासे आणापाणू सत्तविधंभिजए आउं ।' वृ. अज्झवसाण गाहा, अध्यवसानं-रागस्नेहभयात्मकोऽध्यवसायो निमित्तं-दण्डकशा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy