________________
स्थानं - ४, - उद्देशकः -४
२९५ स्नेहपाशं छिनत्ति सोऽसिपत्रसमानः, अवधारितदेववचनसनत्कुमारचक्रवर्त्तिवत्, यस्तु पुनः पुनरुच्यमानोभावनाभ्यासात्स्नेहतरुं छिन्तिसकरपत्रसमानः, तथाविधश्रावकवत्, करपत्रस्य हिगमनागमनाभ्यां कालक्षेपेणछेदकत्वादिति, यस्तु श्रुतधर्ममार्गोऽपिसर्वया स्नेहच्छेदासमर्थो देशविरतिमात्रमेवप्रतिपद्यतेस क्षुरपत्रसमानः, क्षुरोहि केशादिकमल्पमेवछिनतीति, यस्तुस्नेहच्छेदं मनोरथमात्रेणैव करोति स चतुर्थः अविरतसम्यग्दृष्टिरिति, अथवा यो गुर्वादिषु शीघ्रमन्दमन्दतरमन्दतमतया स्नेहं छिनत्ति स एवमपदिश्यते ३१,
कम्बादिभिरातानवितानभावेन निष्पाद्यतेयः सकटः कटइवकट इत्युपचारात्तन्त्वादिमयोऽपि कट एवेति, तत्र 'सुंबकडे'त्ति तृणविशेषनिष्पन्नः 'बिदलकडे'त्ति वंशशकलकृतः 'चम्मकडे'त्ति वर्धव्यूतमञ्चकादिः 'कंबलकडे'त्ति कम्बलमेवेति ३२, एतेषु चाल्पबहुबहुतरबहुतमावयवप्रतिबन्धेषु पुरुषा योजनीयाः, तथाहि-यस्य गुर्वादिष्वल्पः प्रतिबन्धः स्वल्पव्यसीकादिनापि विगमात्स सुम्बकटसमान इत्येवं सर्वत्र भावनीयमिति ३३,
मू. (३७७) चउबिहाचउप्पयापं०१०-एगखुरादुखुरागंडीपदासणप्फदा, ३४ चउब्विहा पक्खी पं० २०-चम्मपक्खी लोमपक्खी समुग्गपक्खी विततपक्खी, ३५ चउब्विहा खुडपाणा पं० २०-बेइंदिया तेइंदिया चउरिदिया संमुच्छिमपंचिंदियतिरिक्खजोणिया ३६ ।
वृ.चतुष्पदाःस्थलचरपञ्चेन्द्रियतिर्यश्चः एकः खुरः पादे पादे येषांतेएकखुराः-अश्वादयः, एवंद्वी खुरौयेषांतेतथा तेच गावादयः गण्डी-सुवर्णकारा-दीनामधिकरणी गण्डिका तद्वत्पदानि येषांतेतथा तेहस्त्यादयः “सणफय'त्तिसनखपदाः नाखराः-सिंहादयः, इहोत्तरसूत्रद्वयेच जीवानां पुरुषशब्दवाच्यत्वात् पुरुषाधिकारतेति ३४,
चर्ममयपक्षाः पक्षिणश्चमपक्षिणो-वल्गुलीप्रभृतयः एवंलोमपक्षिणो-हंसादयः समुद्गकवत् पक्षौ येषां ते समुद्गकपक्षिणः, समासान्त इन्, तेच बहिर्दीपसमुद्रेषु, एवं विततपक्षिणोऽपीति ३५, क्षुद्रा-अधमाअनन्तरभवे सिद्धभावात्प्राणा-उच्छ्वासादिमन्तः क्षुद्रप्राणाः संमूर्छन निर्वृत्ताः सम्मूर्छिमाः,तिरश्चासत्कायोनिर्येषां तेतथा ततः पदत्रयस्य कर्मधारये सति सम्मूर्छिमपञ्चेन्द्रियतिर्यग्योनिका इति भवति ३६,
मू. (३७८) चत्तारि पक्खी पं० तं०-निवत्तित्ता नाममेगे नो परिवतित्ता परिवइत्ता नामं एगे नो निवइत्ता एगे निवतित्तावि परिवतित्ताविएगेनो निवतित्तानो परिवतित्ता, ३७ एवामेव चत्तारि भिक्खागा पं० त०-निवतित्ता नाममेगे नो परिवतित्ता ४,३८॥
वृ. निपतिता-नीडादवतरीता-अवतरीतुं शक्तो नामैकः पक्षी धृष्टत्वाद- ज्ञत्वाद्वा न तु परिव्रजिता-नपरिव्रजितुंशक्तोबालत्वादित्येकः, एवमन्यः परिव्रजितुंशक्तः पुष्टत्वानतुनिपतितुं भीरुत्वा दन्यस्तूभयथा चतुर्थस्तूमयप्रतिषेधवानतिबालत्वादिति ३७,
निपतिता-भिक्षाचर्यायामवतरीता भोजनाधर्थित्वान्न तु परिव्रजिता-परिभ्रमको ग्लानत्वादलसत्वाल्लज्जालुत्वाद्वेत्येकः अन्यः परिव्रजितापरिभ्रमणशील आश्रयानिर्गतः सन् न तु निपतिता-भिक्षार्थमवतरीतुमशक्तः सूत्रार्थसक्तत्वादिना, शेषो स्पष्टी ३८,
मू. (३७९) चत्तारिपुरिसजायापं० तं०-निक्कटे नाममेगे निक्कटेनिक्कट्ठ नाममेगेअनिकट्टे ४,३९ चत्तारि पुरिसजाया पं० तं०-निक्कठे मनाममेगे निकट्टप्पा निकटे नाममेगे अनिकट्टप्पा ४,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org