SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ स्थानं - ३, · उद्देशक: -४ A तत्र दुष्टो दोषवान् कषायतो विषयतश्च, पुनरेकैको द्वेधा, सपक्षविपक्षभेदात्, उक्तं च"दुविहो य होइ दुट्ठो कसायदुट्ठो य विसयदुट्ठो य । दुविहो कसायो सपक्खपरपक्ख चउभंगो" 19 11 तत्र स्वपक्षे कषायदुष्टो यथा सर्वपनालिकाभिधान शाकभर्जिकाग्रहणकुपितो मृताचार्यदन्तभञ्जकः साधुः, विषयदुष्टस्तु साध्वीकामुकः, तत्र चोक्तम् 11 9 11 "लिंगेण लिंगिणीए संपत्ति जो निगच्छई पावो । सव्वजिणाणऽजाओ संधो वाऽऽसाइतो तेणं पावाणं पावयरो दिट्ठिप्फासेवि सो न कप्पति तु जो जिण पुंगवमुद्दं नमिऊण तमेव धरिसेइ "त्ति, “संसारमणवयग्गं जाइजरामरणवेयणापउरं । पावमलपडलछन्ना भमंति मुद्दाधरिसणेणं "इति, -परपक्षकषायदुष्टस्तु राजवधको द्वितीयो राजाग्रमहिष्यधिगन्तेति, उक्तं च"जो य सलिंगे दुट्टो कसाय विसएहिं रायवहगो य । रायग्गमहिसि परिसेवओ य बहुसो पयासो य" प्रमत्तः-पञ्चमनिद्राप्रमादवान्, मांसाशिप्रव्रजितसाधुवदिति, अयं च सद्गुणोऽपि त्याज्य ॥२॥ ॥३॥ 119 11 इति, आह च 119 11 "अवि केवलमुप्पाडे नय लिंगं देइ अनइसेसी से । देसवदंसणं वा गेह अनिच्छे पलायंति " १७९ तथा, अन्योऽन्यं - परस्परं मुखपायुप्रयोगतो मैथुनं कुर्वन्, पुरुषयुगमिति शेषः, उच्यते च - "आसयपोस यसेवी केवि मणूसा दुवेयगा होंति । तेसि लिंगविवेगो "त्ति, आसेवितातिचारविशेषः सन्ननाचरिततपोविशेषस्तद्दोषोपरतोऽपि महाव्रतेषु नावस्थाप्यते - नाधिक्रियते इत्यनवस्थाप्यः तदतिचारजातं तच्छुद्धिरपि वाऽनवस्थाप्यमुच्यत इति नवमं प्रायश्चित्तमिति, तत्र साधर्मिकाःसाधवस्तेषां सत्कस्योत्कृष्टोपधि शिष्यादेर्वा बहुशो वा प्रद्विष्टचित्तो वा, 'तेणं' ति स्तेयं चौर्यं कुर्वन्, तथा अन्यधार्मिकाः- शाक्यादयो गृहस्था वा तेषां सत्कस्यो पध्यादेः स्तेयं कुर्वन्निति १ तथा हस्तेनाऽऽ ताडनं हस्ततालस्तं 'दलमाणे' ददत्, यष्टिमुष्टिलकुटादिभिर्म्मरणादिनिरपेक्ष आत्मानः परस्य वा प्रहरन्निति भावः, उक्तं च 119 11 "उक्कोसं बहुसो वा पदुट्ठचित्तो व तेणियं कुणइ । पहरइ जो य सपक्खे निरवेक्खो घोरपरिणामो " अथवा 'अत्थायाणं दलमाणो 'त्ति पाठस्तत्र अर्थादानं द्रव्योपादानकारणमष्टाङ्गनिमित्तं तद्ददत्, प्रयुआन इत्यर्थः, अथवा 'हत्थालंबं दलमाणे' त्ति पाठः तत्र हस्तालम्ब इव हस्तालम्बस्तं हस्तालम्बं ददद्, अशिवपुररोधादी तत्प्रशमनार्थमभिचारकमन्त्रविद्यादि प्रयुआन इत्यर्थः । पूर्वोक्तप्रायश्चित्तं प्रव्राजनादियुक्तस्य भवति, तानि चायोग्यनिरासेन योग्यानां विधेयानीति तदयोग्यान्निरूपयन् सूत्रषट्कमाह मू. (२१६) ततो नो कप्पंति पव्यावेत्तए, तं० पंडए वातिते कीवे १, एवं मुंडावित्तए २, For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy