SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १७८ स्थानाङ्ग सूत्रम् ३/४/२१४ ईसानस्स णं देविंदस्स देवरन्नो बाहिरपरिसाते देवीणं तिन्नि पलिओवमाइं ठिती पं० वृ. देवाधिकारायतं 'सक्के त्यादि सूत्रत्रयं सुगममिति । देवीनामनन्तरं स्थितिरुक्ता, देवीत्वं च पूर्वभवे सप्रायश्चित्तानुष्ठानाद्मवतीति प्रायश्चित्तस्य तद्वतां च प्ररूपणायाह मू. (२१५) तिविहे पायच्छित्ते पं० तं०-नाणपायच्छित्ते दंसणपायच्छित्ते चरित्तपायच्छित्ते, ततो अनुग्घातिमा पं० तं०- हत्थकम्पं करेमाणे मेहुणं सेवेमाणे राईभोयणं भुंजमाणे, तओ पारंचिता पं० तं०- दुपारंचिते पमत्तपारंचिते अन्नमन्नं करेमाणे पारंचिते, ततो अनवट्टप्पा पं० तं०-साहमियाणं तेणं करेमाणे अन्नधम्मियाणं तेणं करेमाणे हत्थातालं दलयमाणे । वृ. 'तिविहे 'त्यादि सूत्रचतुष्टयं सुगमं, केवलं 'नाणे' त्यादि, ज्ञानाद्यतिचार शुध्ध्यर्थं यदालोचनादि ज्ञानादीनां वा योऽतिचारस्तत् ज्ञानप्रायश्चित्तादि, तत्राकालाविनयाध्ययनादयोऽष्टाचतिचारा ज्ञानस्य शङ्कितादयोऽष्टौ दर्शनस्य मूलगुणोत्तरगुणविराधनारूपा विचित्राः चारित्रस्येति।‘अनुग्घाइम’त्ति उद्घातो-भागपातस्तेन निर्वृत्तमुद्धातिमं, लध्वित्यर्थः, यत उक्तम्"अद्धेण छिन्नसेसं पुव्वद्धेणं तु संजुयं काउं । 119 11 जाहि लहुयाणं गुरुदाणं तत्तियं चेव "इति, भावना-मासोऽर्द्धेन छिन्नो जातानि पञ्चदश दिनानि, ततो मासापेक्षया पूर्वं तपः पञ्चविंशतितमं तदर्द्ध सार्द्धद्वादशकं तेन संयुतं मासार्द्धं, जातानि सप्तविंशतिर्दिनानि सार्द्धानीत्येवं कृत्वा यद्दीयते तल्लधुमासदानम्, एवमन्यान्यपि एतन्निषेधादनुद्धातिमं तपो, गुर्व्वित्यर्थः, तद्योगात्साधवोऽपि वा तथोच्यन्ते, 'हस्तकर्म्म' हस्तेन शुक्रपुद्गलनिघातनक्रिया आगमप्रसिध्धं तत्कुर्वन्, सप्तमी चेयं षष्ठयर्था, तेन कुर्वत इति व्याख्येयम्, एतेषां च हस्तकर्मादीनां यत्र विशेषे योऽनुद्घातिमविशेषो दीयतेस कल्पादितोऽवसेयः, 'पारंचिय'त्ति पारं तीरंतपसा अपराधस्याञ्चतिगच्छति ततो दीक्ष्यते यः स पाराञ्ची स एव पाराचिकः तस्य यदनुष्ठानं तच्च पाराञ्चिकमिति दशमं प्रायश्चित्तं, लिङ्गक्षेत्रकालतपोभिर्बहिःकरणमिति भावः, इह च सूत्रे कल्पभाष्य इदमभिधीयते"आसायण पडिसेवी दुविहो पारंचिओ समासेणं । एक्केक्कमं य भयणा सचरिते चेव अचरित्ते सव्वचरितं भस्सइ केणवि पडिसेविएणं उपरणं । कत्थइ चिट्ठइ देसो परिणामवराहमासज्ज तुल्लंमिवि अवराहे परिणामवसेण होइ नाणत्तं । कत्थइ परिणामंमिवि तुल्ले अवराहनाणत्तं' - तत्र आशातकपाराञ्चिकः 119 11 ?? ॥ २ ॥ ॥३॥ 'तित्थयरपवयणसुए आयरिए गणहरे महिड्डिए । एते आसायंते पच्छित्ते मग्गणा होइ " त्ति तत्र- "सव्वे आसायंते पावति पारंचियं ठाणं" ति, इह च सूत्रे प्रतिसेवकपाराञ्चिक एव 119 11 त्रिविध उक्तः, तदुक्तम्119 11 Jain Education International “परिसेवणपारंची तिविहो सो होइ आनुपुब्बीए । दुट्टे य पमत्ते या नायव्वो अन्नमन्ने य” For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy