SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १७७ स्थानं. ३, - उद्देशकः -४ शरीरादिदीत्या 'महाबले' प्राणतः ‘महानुभागे' वैक्रियादिकरणतः ‘महेसक्खे' महेश इत्याख्या यस्येति, उनाग्ननिमग्निकाम्-उत्पतनिपतांकुतोऽपिदप्पदिः कारणात् कुर्वन्देशंपृथिव्याश्चलयेत्, सचचलेदिति, नागकुमाराणांसुपर्णकुमाराणांच भवनपतिविशेषाणां परस्परं सङ्ग्रामे वर्तमानेजायमाने सति देसं ति देशश्चलेदिति, 'इच्चएहिं'तिनिगमनमिति।पृथिव्यादेशतश्चलनमुक्तम्, ____ अधुना समस्तयास्तदाह-'तिही'त्यादि, स्पष्टं, किन्तु केवलैव केवलकल्पा, ईषदूनता चेह न विवक्ष्यते, अतः परिपूर्णेत्यर्थः परिपूर्णप्राया वेति, पृथिवी-भूः, 'अहे'त्ति अधो घनवातःतथाविधपरिणामोवातविशेषो ‘गुप्येत व्याकुलो भवेत् क्षुभ्येदित्यर्थः ततः स गुप्तः सन्घनोदधिंतथाविधपरिणामजलसमूहलक्षणमेजयेत्-कम्पयेत्, 'तएणं तिततोऽननतरंसघनोदधिरेजितःकम्पितः सन् केवलकल्पां पृथिवींचालयेत्, साचचलेदिति, देवो वा ऋद्धिं-परिवारादिरूपांद्युतिं शरीरादेः यशः-पराक्रमकृतांख्यातिंबलं-शारीरं वीर्य-जीवप्रभवंपुरुषकारं-साभिमानं व्यवसायं निष्पन्नफलं तमेवपराक्रमिति, बलवीर्याधुपदर्शनं हि पृथ्वियादिचलनं विना न भवतीतितद्दर्शयंस्तां चलयेदिति, देवाश्च-वैमानिका असुराः-भवनपतयस्तेषां भवप्रत्ययं वैरं भवति, अभिधीयते च भगवत्याम्-"किंपत्तियण्णं भंते! असुरकुमारादेवासोहम्मंकप्पं गया य गमिस्संतिय?,गोयमा! तेसिणं देवाणं भवपच्चइए वेरानुबंधे"त्ति, ततश्च सङ्ग्रामः स्यात्, तत्र वत्तमाने पृथिवी चलेत्, तत्र तेषां महाव्यायामत उत्पातनिपातसम्भवादिति 'इच्चेएही'त्यादि, निगमनमिति । देवासुराः सङ्ग्रामकारितयाऽनन्तरमुक्ताः, ते च दशविधाः ‘इन्द्रसामानिकत्रायस्त्रिंशपार्षद्यात्मरक्षलोकपालानीकप्रकीर्णकाभियोग्यकिल्बिषिकाश्चैकश' इति वचनात्, इति तन्मध्यवर्तिनः त्रिस्थानकावतारित्वात् किल्बिषिकानभिधातुमाह मू. (२१३) तिविधा देवकिब्बिसिया पं० तं०-तिपलिओवमट्टितीता १ तिसागरोवमट्टितीता २ तेरससागरोवमट्टितीया ३, कहि णं भंते ! तिपलितोवमद्वितीता देवकिल्बिसिया परिवसंति?, उप्पिंजोइसियाणं हिटिं सोहम्मीसानेसुकप्पेसु एत्थणं तिपलिओवसाद्वितीया देवा किल्बिसिया परिवसंति १, कहि गं मंते! तिसागरोवमट्टितीता देवा किल्बिसिया परिवसंति? उप्पिं सोहमीसाणाणं कप्पाणं हेटिं सनंकुमारमाहिंदे कप्पे एत्य णं तिसागरोवमद्वितीया देवकिब्बिसिया परिवसंति २, कहि णं भंते ! तेरससागरोवमद्वितीया देवकिब्बिसिता परिवसंति ?, उपिं बंभलोगस्स कप्पस्स हिढि लंतगे कप्पे एत्थ णं तेरससागरोवमहितीता देवकिब्बिसिया परिवसंति३। वृ. 'तिविहे' त्यादि स्फुटं, केवलं, किदिबसियत्ति॥ “नाणस्स केवलीणं धम्मायरियस्स संघसाहूणं । माई अवन्नवाई किब्बिसियं भावणं कुणइ "त्ति एवंविधभावनोपात्तं किल्बिषं-पापं उदये विद्यते येषां ते किल्बिषिका देवानां मध्ये किल्बिषिकाः-पापा अथवा देवाश्च ते किल्बिषिकाचेति देवकिल्बिषिकाः-मनुष्ये चण्डाला इवास्पृश्याः, 'उप्'ि उपरि हिडिं' अधस्तात् ‘सोहम्मीसानेसुत्तिषष्ठर्थे सप्तमी मू. (२१४) सक्कस्सणं देविंदस्स देवरन्नो बाहिरपरिसाते देवाणं तिनि पलिओवमाइंठिई पन्नता, सकस्स णं देविंदस्स देवरन्नो अभिंतरपरिसाते देवीणं तिनि पलिओवमाई ठिती पं०, [3]12] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy