SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्ग सूत्रम् ३/४/२११ मू. (२११) जंबूद्दीवे २ मंदरस्स पव्वयस्स दाहिणेणं ततो अकम्मभूमिओ पं० तं०-हेमवते हरिवासे देवकुरा, जंबुद्दीवे २ मंदरस्स पव्वयस्स उत्तरेणं तओ अकम्मभूमीओ पं० तं०-उत्तरकुरा रम्मगवासे एरण्णवए, जंबूमंदरस्स दाहिणेणं ततो वासा पं० तं०-भरहे हेमवए हरिवासे, जंबूमंदरस्स उत्तरेणं ततो वासा पं० तं०-रम्मगवासे हेरन्नवते एरवए, जंबूमंदरदाहिणेणं ततो वासहरपव्यता पं० तं० - चुल्लहिमवंते महाहिमवंते निसढे, जंबूमंदरउत्तरेण तओ वासहरपव्वता पं० तं०- नीलवंते रूप्पी सिहरी, जंबूमंदरदाहिणेणं तओ महादहा पं० तं०- पउमदहे महापउमदहे तिगिंछदहे, तत्थ णं ततो देवताओ महिड्डियातो जाव पलि ओवमट्टितीताओ परिवसंति, तं०-सिरी हिरी धिती, एवं उत्तरेणवि, नवरं केसरिदहे महापोंडरीयदहे पोंडरीयदहे, देवतातो कित्ती बुद्धी लच्छी, जंबूमंदरदाहिणेणं चुल्लहिमवंतातो वासधरपव्वतातो पउमदहाओ महादहातो। ततो महानदीओ पवहंति, तं०- गंगा सिंधू रोहितंसा, जंबूमंदरउत्तरेणं सिहरीओ वासहरपव्वतातो पोंडरीयाओ महादहाओ तओ महानदीओ पवहंति, तं०-सुवन्नकूला रत्ता रत्तवती, जंबूमंदरपुरच्छिमेणं सीताए महानदीते उत्तरेणं ततो अंतरनदीतो पं० तं०-गाहावती दहवती पंकवती, जंबूमंदरपुरच्छिमेणं सीताते महानदीते दाहिणेणं ततो अंतरनदीतो पं० तं० खीरोदा सीतसोता अंतोवाहिणी, जंबूमंदरपञ्चत्थिमेणं सीतोदाए महाणदीए उत्तरेणं तओ अंतरनदीतो पं० तं० उम्मिमालिणी फेणमालिणी गंभीरमालिनी । एवं धायइसंडेदीवेपुरच्छिमद्धेवि अकम्पभूमीतो आढवेत्ता जाव अंतरनदीओत्ति निरवसेसं भाणियव्वं, जाव पुक्खरवरदी- बहुपच्चत्थिमहे तहेव निरवसेसं भाणियव्वं १७६ वृ. 'जंबूद्दीवे' इत्यादि, इदं च प्रकरणं द्विस्थानकानुसारेण जम्बूद्वीपपटानुसारेण चावसेयमिति, नवरमन्तरनदीनां विष्कम्भः पञ्चविंशत्यधिकं योजनशतमिति । अनन्तरं मनुष्यक्षेत्रलक्षणक्षितिखण्डवक्तव्यतोक्तेत्यधुना भङ्गयन्तरेण सामान्यपृथ्वीदेशवक्तव्यतामाह मू. (२१२) तिहिं ठाणेहिं देसे पुढवीए चलेजा, तं०- अथे नमिमीसे रयणप्पभाते पुढवीते उराला पोग्गला निवतेज्जा, तते णं ते उराला पोग्गला निवतमाणा देसं पुढवीए चलेजा १, महोरते वा महिड्डीए जाव महेसक्खे इमीसे रयणप्पभाते पुढवीते अहे उम्मज्जनिमज्जियं करेमाणे देसं पुढवीते चलेजा २, नागसुवन्नाण वा संगामंसि वट्टमाणंसि देसं पुढवीते चलेजा ३, इच्चेतेहिं तिहिं ठाणेहिं केवलकप्पा पुढवी चलेज्जा, तं० - अधेणं इमीसे रयणप्पभाते पुढवीते घनवाते गुप्पेजा, तए णं से घनवाते गुविते समाणे घनदहिमेएजा, तए णं से घनोदही एइए समाणे केवलकप्पं पुढवि चालेजा, देवे वा महिड्डिते जाव महेसक्खे तहारूवस्स समणस्स माहणस्स वा इड्डि जुतिं जसं बलं वीरितं परिसक्कारपरक्कमं उवदंसेमाणे केवलकप्पं पुढविं चालिज्जा, देवासुरसंगामंसि वा वट्टमाणंसि केवलकप्पा पुढवी चलेजा, इच्छेतेहिं तिहिं ० । वृ. 'तिही 'त्यादि स्पष्टं केवलं देश इति भागः, पृथिव्याः- रत्नप्रभाभिधानाया इति, 'अहे' त्ति अधः 'ओरालि' त्ति उदारा- बादरा निपतेयुः - विस्नसापरिणामात् ततो विचटेयुरन्यतो वाऽऽगत्य तत्र लगेयुर्यन्त्रमुक्तमहोपलवत्, 'तए णं'ति ततस्ते निपतन्तो देशं पृथिव्याश्चलयेयुरिति पृथिवीदेशश्चलेदिति, महोरगो-व्यन्तरविशेषः, 'महिड्डिए' परिवारादिना यावत्करणात् 'महज्जुइए' For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy