SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ स्थानं-२, - उद्देशकः -१ विक्रीणति सतिद्वैभाषिको विचारयति परियच्छावेइत्ति भणितंहोति, अथवा जीवं-पुरुषं वितारयतिप्रतारयतिवञ्चयतीत्यर्थः, असद्गुणैरेतादृशःताशस्त्वमिति, पुरुषादिविप्रतारणबुद्धयैव वाऽजीवं भणत्येताहेशमेतदिति यत्सा 'जीववेयारणिआऽजीववेयारणिया वत्ति। ___ एतत्सर्वमतिदेशेनाह - ‘जहेव नेसस्थियत्ति, अन्यथा वा द्वे 'अनाभोगवत्तिया रेव'त्ति अनाभोगः-अज्ञानं प्रत्ययो-निमित्तं यस्याः सा तथा, 'अनवकंखवत्तिया चेव'त्ति अनवकाङ्क्षस्वशरीराद्यनपेक्षत्वं सैवप्रत्ययो यस्याः साऽनवकाङ्क्षप्रत्ययेति, आद्या द्विधा - 'अनाउत्तआइयणया चेव'त्ति अनायुक्तः-अनाभोगवाननुपयुक्त इत्यर्थः तस्याऽऽदानता-वस्त्रादिविषये ग्रहणता अनायुक्तादानता, तथा अनाउत्तपमज्जणयाचेव'त्तिअनायुक्तस्यैव पात्रादिविषयाप्रमार्जनता अनायुक्तप्रमार्जनता, इहचताप्रत्ययः स्वार्थिकः प्राकृतत्वेन आदानादीनां भावविवक्षया वेति । द्वितीयाऽपिद्विधा - 'आयसरीरे'त्यादि, तत्रात्मशरीरानवकाङ्क्षप्रत्यया स्वशरीरक्षतिकारिकर्माणि कुर्वतः, तथा परशरीरक्षतिकराणि तु कुर्वतो द्वितीयेति। _ 'दो किरिये'त्यादि त्रीणि सूत्राणि, कण्ठ्यानि, नवरं प्रेम-रागो मायालोभलक्षणः द्वेषः क्रोधमानलक्षण इति, यदत्र न व्याख्यातं तत्सुगमत्वादिति ।। एताश्च क्रियाः प्रायोः गर्हणीया इति गर्हामाह - मू. (६१) दुविहा गरिहा पं० तं० - मणसा वेगे गरहति । वयसा बेगे गरहति । अहवा गरहा दुविहा पं० तं० - दीहं वेगे अद्ध गरहति, रहस्सं वेगे अद्धं गरहति । वृ. 'दुविहागरहे'त्यादि, विधानं विधा द्वेविधे-भेदौ यस्याः सा द्विधा, गर्हणं गर्हा-दुश्चरितं प्रति कुत्सा, सा च स्वपरविषयत्वेन द्विविधा, साऽपिमिथ्याध्टेरनुपयुक्तस्य सम्यग्घटेश्चद्रव्यगर्दा, अप्रधानगर्हेत्यर्थः, द्रव्यशब्दस्यप्रधानार्थत्वाद्, उक्तंच॥१॥ “अप्पाहन्नेऽवि इहं कत्थइ दिह्रो हुदव्वसद्दोत्ति । अंगारमद्दओ जह दव्वायरिओ सयाऽभव्यो।" त्ति, सम्यग्दृष्टेस्तूपयुक्तस्य भावगर्हेति, चतुर्दा गर्हणीयभेदाबहुप्रकारावा, साचेह करणापेक्षया द्विधोक्ता, तथा चाह -मणसा वेगे गरहइति मनसा-चेतसा वाशब्दो विकल्पार्थो अवधारणार्थो वा, ततो मनसैव न वाचेत्यर्थः, कायोत्सर्गस्थो दुर्मुखसुमुखाभिधानपुरुषद्वयनिन्दिताभिष्टुतस्तद्वचनोपलब्धसामन्तापारिभूतस्वतनयराजवार्तो मनसा समारब्धपुत्रपरिभवकारिसामन्तसङ्ग्रामो वैकैल्पकप्रहरणक्षये स्वशीर्षकग्रहणार्थव्यापारितहस्तसंस्पृटलुञ्चितमस्तकस्ततः समुपजातपश्चात्तापानलज्वालाकलापदन्दह्यमानसकलकर्मेन्धनो राजर्षिप्रसन्नचन्द्र इव एकः कोऽपि साध्वादिगर्हते-जुगुप्तसे गर्यमिति, गम्यते, तथा वचसा वा-वाचा वा अथवा वचसैव न मनसा भावतो दुश्चरितादि उक्तत्वाज्जनरलनार्थं गर्हाप्रवृत्ताङ्गारमईकादिप्रायसाधुवत् एकोऽन्यो गर्हत इति, अथवा 'मणसाऽवेगे'त्तिइह अपिः,सचसम्भावने, तेन सम्भाव्यते अयमर्थःअपि मनसैको गर्हते अन्यो वचसेति, अथवा मनसाऽपि न केवलं वचसा एको गर्हते, तथा वचसाऽपिन केवलं मनसाएक इति स एव गर्हते, उभयथाऽप्येक एवगर्हत इति भावः, अन्यथा गहदैिविध्यमाह - 'अहवे'त्यादि,अथवेति पूर्वोक्तद्वैविध्यप्रकारापेक्षो द्विधा गर्हाप्रज्ञप्तेति प्रागिव, अपिः सम्भावने, तेन अपिदीर्घाबृहतीअद्धां-कालं यावदेकः कोऽपि गर्हते गर्हणीयमाजन्मापीत्यर्थः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy