SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ ५२८ स्थानाङ्ग सूत्रम् १०/-१९२० येषु प्रदेशेषुशरीरमवगाढं सा शरीरावगाहना, साचतथाविधनद्या दिपद्भनालविषया द्रष्टव्येति 'जलचरे'त्यादि, इह चलचरा मत्स्याः गर्भजा इतरे च दृश्याः,"मिच्छजुयले सहस्स" मिति वचनात्, एतेच किल स्वयम्भूरमण एव भवन्तीति । 'उरगे' त्यादि उरःपरिसपाइह गर्भजा महोरगा दृश्याः, “उरगेसु य गब्मजाईसु" । इति वचनात्, एते किल बाह्यद्वीपेषु जलनिश्रिता भवन्ति, ‘एवं चेव त्ति 'दसजोयणसयाइं सरीरोगाहणा पन्नत्तेति सूत्रं वाच्यमित्यर्थः। मू. (९२१) संभवाओणमरहातो अभिनंदणे अरहा दसहिं सागरोवमकोडिसतसहस्सेहिं वीतिकंतेहिं समुप्पन्ने। वृ.एवंविधाश्चार्था जिनैर्शिता इतिप्रकृताध्ययनावतारि जिनान्तरसूत्रं 'सम्भवेत्यादि, सुगम।अभिहितप्रमाणाश्चावगाहनादयोऽन्येपिपदार्थाजिनैरनन्ता दृष्टा इत्यनन्तकं भेदत आह मू. (९२२) दसबिहे अनंततेपं० त०-नामानंतते ठवणानंततेदव्यानंतते गणणातनंतते पएसानंतते एगतोनंतते दुहतोनंतते देसवित्थारानंतते सव्ववित्थारानंतते सासयानंतते। वृ, 'दसविहे'त्यादि नामानन्तक-अनन्तकमितियेषा नामभूता वर्णानुपूर्वी यस्य वा सचेतनादेर्वस्तुनोऽनन्तकमिति नाम तन्नामानन्तक स्थापनान्तकं यदक्षादावनन्तकमिति स्थाप्यते, द्रव्यानन्तकं-जीवद्रव्याणां पुद्गलद्रव्याणां वा यदनन्तत्वं, गणनानन्तकं यदेको द्वौ त्रय इत्येवं सङ्ख्याताअसङ्ख्याताअनन्ता इति सङ्ख्यामात्रतया सद्ध्यातव्यानपेक्षं सङ्ख्यानमात्रं व्यपदिश्यत इति, प्रदेशानन्तकं-आकाशप्रदेशानां यदानन्त्यमिति, एकतोऽनन्तकमतीताद्धाअनागताद्धावा, द्विधाऽनन्तकंसद्धिा, देशविस्तारानन्तकं एक आकाशप्रतरः,सर्वविस्तारानन्तकं-सर्वाकाशास्तिकाय इति, शाश्वतानन्तकमक्षयं जीवादिद्रव्यमिति। मू. (९२३) उप्पायपुवस्स णं दस वत्यू पं० अत्थिनस्थिप्पवातपुव्वस्स णं दस चूलवत्थू पंन्नता। दृ. एवंविधार्थाभिधायकं पूर्वगतश्रुतमिति पूर्वश्रुतविशेषमिहावतारयन् सूत्रद्वयमाह'उप्पाये'त्यादि, उत्पातपूर्व प्रथमंतस्य दश वस्तूनि-अध्यायविशेषाः, अस्तिनास्तिप्रवादपूर्वं चतुर्थं तस्यमूलवस्तूनामुपरिचूलारूपाणिवस्तूनि चूलावस्तूनि ।पूर्वगतादिश्रुतनिषिद्धवस्तूनांसाधोर्यद्विधा प्रतिषेवा भवति तद्विधां तां दर्शयन्नाह मू. (९२४) दसविहा पडिसेवणा पं०(तं०)मू. (९२५) दप्प १ पमाय २ नाभोगे ३, आउरे ४ आवतीसु ५ त । संकिते ६ सहसक्कारे ७ भय ८ पेयोसा ९ य वीमंसा १०॥ वृ.'दसविहे'त्यादि, प्रतिषेवणा-प्राणातिपाताद्यासेवनं, 'दप्प'सिलोगो, दो-वल्गनादि, 'दप्पोपुणवग्गणाईओ इति वचनात्, तस्मादागमप्रतिषिद्धप्राणातिपाताद्यासेवाया सादर्पप्रतिषेवणेति, एवमुत्तरपदान्यपि नेयानि, नवरं प्रमादः-परिहासविकथादिः, “कंदप्पाइ पमाओ" इति वचनाद्, विधेयेष्वप्रयत्लोवा, अनाभोगो-विस्मृतिः, एषां समाहारद्वन्द्वस्तत्र, तथा आतुरे-ग्लाने सति प्रतिजागरणार्थमिति भावः, अथवाआत्मनंएवातुरत्वेसति, लुप्तभावप्रत्ययत्वात्, अयमर्थःक्षुत्पिपासाव्याधिभिरभिभूतः सन् यां करोति, उक्तंच-“पढमबीय ओवाहिओवजंसेवआउराएसा" इति तथा आपत्सुद्रव्यादिभेदेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy