________________
५२९
स्थानं -१०, चतुर्विधासु, तत्र द्रव्यतः प्रासुकद्रव्यं दुर्लभं क्षेत्रतोऽध्वप्रतिपन्नता कालतो दुर्भिक्षं भावतो ग्लानत्वमिति, उक्तं च-“दव्वाइअंलभे पुण चउब्विहा आवया होइ" इति तथा शङ्किते एष णेऽप्यनेषणीयतया “जं संके तं समावजे" इति वचनात्, सहसाकारे-अकस्मात्करणे सति, सहसाकारलक्षणं चेदम॥१॥ “पुव्वं अपासिऊणं पाए छूटमिजं पुणो पासे।
न चएइ नियत्तेउं पायं सहसाकरणमेयं ॥" इति भयं च-भीतिः नृपचौरादिम्यः प्रद्वेषश्च-मात्सर्यं भयप्रद्वेषं तस्माच्च प्रतिषेवा भवति, यथा . राजाद्यभियोगान्मार्गादिदर्शयतिसिंहादिभयाद्वावृक्षमारोहति, उक्तंच-"भयमभिउग्गेण सीहमाइ वत्ति" इह प्रद्वेषग्रहणेन कषाया विवक्षिताः, आह च-"कोहाईओ पओसो"त्ति तथा विमर्श:शिक्षकादिपरीक्षा, आहच-“वीमंसा सेहमाईणं' इति ततोऽपि प्रतिषेवा-पृथिव्यादिसङ्घट्टादिरूपा भवतीति।
मू. (९२६) दस आलोयणादोसा पं० (तं०)वृ. प्रतिषेवायां चालोचना विधेया, तत्र ये दोषास्ते परिहार्यां इति दर्शनायाहमू. (९२७)आकंपइत्ता १ अनुमानइत्ता २ जंदिळं ३ बायरं ४ च सुहुमं वा ५ ।
छण्णं ६ सद्दाउलगं७ बहुजण ८ अव्वत्तं ९ तस्सेवी १०॥ वृ. 'दसे'त्यादि, ‘आकंप'गाहा, आकम्प्य आवयेत्यर्थः, यदुक्तम्॥१॥ “वेयावच्चाईहिं पुव्वं आगंपइत्तु आयरिए।
आलोएइ कहं मे थोवं वियरिज पच्छित्तं ? ॥” इति 'अनुमानइत्ता'अनुमानं कृत्वा, किमयं मृदुदण्ड उतोग्रदण्ड इति ज्ञात्वेत्यर्थः, अयमभिप्रायोऽस्य-यद्ययं मूदुदण्डस्ततो दास्याम्यालोचनामन्यथा नेति, उक्तं च॥१॥ "किं एस उग्गदंडो मिउदंडो वत्ति एवमनुमाने ।
अन्ने पलिंति थोवं पच्छित्तं मज्झ देहिज्जा ।।" इति 'जं दिटुं'ति यदेव दृष्टमाचार्यादिना दोषजातं तदेवालोचयति नान्यं दोषं, आचार्यरञ्जनमात्रपरत्वेनासंविग्नत्वादस्येति, उक्तंच
"दिठ्ठा व जे परेणं दोसा वियडेइ ते च्चिय न अन्ने ।
सोहिभया जाणतुंत एसो एयावदोसो उ ॥" इति, 'बायरं वत्ति वादरमेवातिचारजातमालोचयति न सूक्ष्ममिति, 'सुहुमं वत्ति सूक्ष्ममेव वाऽतिचारमालोचयति, यः किल सूक्ष्ममालोचयति स कथं बादरं सन्तं नालोचयत्येवंरूपभावसम्पादनायाचार्यस्येति, आह च॥१॥
"बायर वड्डवराहे जो आलोएइ सुहुम नालोए।
___ अहवा सुहुमा लोएवरमन्नंतो उ एवं तु॥ ___जो सुहुमे आलोए सो किह नालोय बायरे दोसे?" ति 'छन्नं तिप्रच्छन्नमालोचयति यथाऽऽत्मनैव श्रृणोति नाचार्यः, भणितंच-“छन्नंतह आलोए जह नवरं अप्पणा सुणइ ।।" इति, 334
॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org