________________
स्थानं - ५, - उद्देशकः -३
३६५
मू. (४८४) कप्पइ निग्गंथाण वा निग्गंथीण वा पंच वत्थाई धारितए वा परिहरेत्तते वा, तंजहा- जंगिते भंगिते साणते पोत्तिते तिरीडपट्टते नामं पंचमए। कप्पइ निग्गंथाण वा निग्गंधीण वा पंच रयहरणाई धारितए वा परिहरितते वा तंजहा उण्णिए उट्टिते साणते पच्चापिच्चियते मुंजापिचिते नामं पंचमए ।
वृ. 'कपंती'त्यादिकण्ठ्यं, नवरं कल्पन्ते युज्यन्ते धारयितुं परिग्रहे परिहर्तु - आसोवितुमिति, अथवा 'धारणया उवभोगो परिहरणा होइ परिभोगो' त्ति, 'जंगिए 'त्ति जङ्गमाः त्रसास्तदवयवनिष्पन्नं जाङ्गमिकं-कम्बलादि, 'भंगिए' त्ति भंगा- अतसी तन्मयं भाङ्गिकं, 'साणए' तति सनसूत्रमयं सानकं, 'पोत्तिए' त्ति पोतमेव पोतकं कार्पासिकं, 'तिरीडवट्टे' त्ति वृक्षत्वाङ्मयमिति, इह गाथाः "जंगमजायं जंगिय तं पुण विगलिंदियं च पंचिंदिं । एक्केकंपि य इत्तो होइ विभागेण नेगविहं पट्टसुवन्ने मलए अंसुयधीनंसुए य विगलिंदी । उन्नट्टियमियलोमे कुतवे किट्टी य पंचिंदी
॥ १ ॥
पट्टः प्रतीतः सुवर्ण- सुवर्णवर्णसूत्रं कृमिकाणां मलयं मलयविषय एव अंशुकं श्लक्ष्णपट्टः चीनांशुकं कोशीरः चीनविषये वा यद्भवति श्लक्ष्णात्पट्टादिति मृगरोमजं शशलोमजं भूषकरोमजं वा कुतपः छागलं किट्टिजमेतेषामेवावयवनिष्पन्नमिति,
॥ १ ॥
॥२॥
"अयसी वंसीमाइय भंगियं साणयं तु सणवक्को । पोत्तं कप्पासमयं तिरीडरुक्खा तिरिडपट्टी
इह पञ्चविधे वस्त्रे प्ररूपितेऽप्युत्सर्गतः कापसिकौर्णिके एव ग्राह्ये, यतोऽवाचि“कप्पासिया उ दोन्नी उन्निय एक्को य परिभोगो ।” इति,
119 11
"कप्पासियरस असई वागयपट्टी य कोसियारी य । असई य उन्नियस्सा वागय कोसेज्जपट्टो य" 'इति,
तदप्यमहामूल्यमेव ग्राह्यं महामूल्यताच पाटलीपुत्रीयरूपकाष्टादशकादारभ्य रूपकलक्षं यावदिति । रजो हियते - अपनीयते येन तद्रजोहरणं, उक्तं च
119 11
"हरइ रयं जीवाणं बज्झं अब्यंतरं च जं तेणं ।
रयहरणंति पवुच्चइ कारणकज्जीवयाराओ " इति,
तत्र 'उन्नियं'ति अविलोममयं 'उट्टियंति उष्ट्रलोममयं 'सानकं' सनसूत्रमयं 'पच्चपिच्चियए’त्ति बल्वजः- तृणविशेषः तस्य 'पिच्चियं' ति कुट्टितत्वक् तन्मयं 'मुञ्जः' शरणपर्णीति, इह गाथा:
119 11
"पाउंछणयं दुविहं ओसग्गियमाववाइयं चेव । एक्केक्कंपिय दुविहं निव्वाघायं च वाघायं "
औत्सर्गिकं रजोहरणं पट्टनिषद्याद्वययुक्तमापवादिकमनावृतदंडं, निर्व्याघातिकमौर्णिकदशिकं व्याघातिकं त्वितरदिति
॥२॥
Jain Education International
"जं तं निव्वाघायं तं एगं उन्नियंति नायव्वं । उस्सग्गियवाघायं उट्टियसणपञ्चमुंजं च
For Private & Personal Use Only
www.jainelibrary.org