SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ ५२२ स्थानाङ्ग सूत्रम् १०/-/९०७ चक्रवर्तिनःप्रव्रजितइत्येवंदशस्थानकेऽवतारस्तेषांकृतः, द्वौचसुभूमब्रह्मदत्ताभिधानौनप्रव्रजिती नरकंच गताविति, तत्रभरतसगरौप्रथमद्वितीयौ चक्रवर्तिराजौसाकेतेनगरे विनीताऽयोध्यापर्याय जातौ प्रव्रजितौच, मघवान् श्रावस्त्यां, सनत्कुमारादयश्चत्वारोहस्तिनागपुरे महापभोवाणारस्यां हरिषेणः काम्पिल्ये जयनामा राजगृहे इति, न चैतासु नगरीषु क्रमेणैते राजानो व्याख्येयाः ग्रन्थविरोधात्, उक्तं च॥१॥ “जमणं विणीय उज्झा सावत्थी पंच हस्थिणपुरंमि । वाणारसि कंपिल्ले रायगिहे चेव कंपिल्ला ।।" इति, अप्रव्रजितचक्रवर्तिनौतु हस्तिनागपुरकाम्पिल्ययोरुत्पन्नाविति, ये च यत्रोत्पन्नास्ते तत्रैव प्रव्रजिता इति, इदमावश्यकाभिप्रायेण व्याख्यातं, निशीथभाष्याभिप्रायेण तुदशस्वेतासुनगरीषु द्वादश चक्रिणो जाताः, तत्र नवस्वेकैकः एकस्यां तु त्रय इति, आह च॥१॥ "चंपा महुरा वाणारसी य सावत्थिमेव साकेयं । हत्थिणपुरकंपिल्लं मिहिलाकोसंबिरायगिहं ।। ॥२॥ संती कुंथू य अरो तिन्निवि जिणचक्कि एक्कहिं जाया। तेण दसहोति जत्थ व केसव जाया जणाइन्न ।" ति, मू. (९०८) जंबुद्दीवे २ मंदरे पव्वए दस जोयणसयाई उव्वेहेणं धरणितले दस जोयणसहस्साइविक्खंभेण उवरिंदसजोयणसयाइंविखंभेणंदसदसाइंजोयणसहस्साइंसव्वग्गेणं पन्नता। वृ.मन्दरो-मेरुः, उब्वेहेण न्तिभूमाववगाहतः, विष्कम्भेण' पृथुत्वेन उपरि'पण्डकवनप्रदेशे दशदशतानि सहस्रमित्यर्थः, दशदशकानिशतमित्यर्थः,?-योजनसहस्राणां, लक्षमित्यर्थः, ईदशीच भणितिर्दशस्थानकानुरोधात्, ‘सर्वाग्रेण' सर्वपरिमाणत इति। मू. (९०१)जंबुद्दीवे २ मंदरस्स पब्वयस्स बहुमज्झदेसभागे इमीसे रयणप्पभाते पुढवीते उवरिमहेहिल्लेसु खुड्डगपतरेसु, एत्थ णं अट्ठपतेसिते रुयगे पं० जओ नमितातो दस दिसाओ पवहति, तं०-पुरच्छिमा १ पुरच्छिमदाहिणा २ दाहिणा ३ दाहिणपञ्चत्थिमा ४ पञ्चस्थिमा ५ पञ्चत्यमुत्तरा ६ उत्तरा ७ उत्तरपुरच्छिमा ८ उद्धा ९ अहो १०, एएसिणं दसण्हं दिसाणं दस नामधिजा पं० (तं०) वृ. उवरिमहेछिल्लैसुत्तिउपरितनाधस्तनयो क्षुल्लकप्रतरयोः,सर्वेषांमध्ये तयोरेवलघुत्वात्, तयोरघं उपरि च प्रदेशान्तरवृध्या वर्द्धमानतरत्वाल्लोकस्येति, 'अट्ठपएसिए'त्ति अष्टौ प्रदेशा यस्मिन्नित्यष्टप्रदेशिकः, स्वार्थिकप्रत्ययविधानादिति, तत्र चोपरितने प्रतरे चत्वारः प्रदेशा गोस्तनवदितरत्रापिचत्वारस्तथैवेति, ईमाउत्तिवक्ष्यमाणाः 'दसत्तिचतस्रोद्विप्रदेशादयोद्व्युत्तराः शकटोद्धिसंस्थाना महादिशश्चतन एव एकप्रदेशादयोऽनुत्तरा मुक्तावलीकल्पा विदिशः, तथा द्वे चतुष्प्रदेशादिके अनुत्तरे ऊर्ध्वाधोदिशाविति, पवहत्ति'त्ति प्रवहति प्रभवन्तीत्यर्थः, । मू. (९१०) इंदा अग्गीइ जमा नेरती वारुणी य वायव्वा। सोमा ईसाणाविय विमला य तमा य बोद्धव्वा । वृ. 'इंगाद' गाहा, इन्द्रोदेवता यस्याः सा ऐन्द्रीएवमाग्नेयी याम्येत्यादि, विमला वितिमिरत्वा www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy