SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ स्थानं ४, - उद्देशक: २ - २४९ जाव चत्तारि मंदरा चत्तारि मन्दरचूलिआओ । वृ. जम्बूद्वीपाद्बहिर्धातकीखण्डपुष्करार्द्धयोरित्यर्थः, शब्दोपलक्षित उद्देशकः शब्दोद्देशको द्विस्थानकस्य तृतीय इत्यर्थः, केवलं तत्र द्विस्थानानुरोधेन 'दो भरहाई' इत्याद्युक्तमिह तु 'चत्तारी' त्यादि । उक्तं मनुष्यक्षेत्रवस्तूनां चतुःस्थानकमधुना क्षेत्रसाधर्म्याननन्दीश्वरद्वीपवस्तूनामासत्यसूत्राच्चतुः स्थानकं 'नंदीसरस्से' त्यादिना ग्रन्थेनाह मू. (३२७) नंदीसरवरस्स णं दीवस्स चक्कवालविक्खंभस्स बहुमज्झदेसभागे चउद्दिसिं चत्तारि अंजनगपव्वत पं० तं० - पुरत्थिमिल्ले अंजनगपव्वते दाहिणिल्ले अंजनगपव्वए पचत्थिमिल्ले अंजनगपव्वते उत्तरिल्ले अंजनगपव्वते ४ ते णं अंजनगपव्वता चउरासीति जोयणसहस्साई उड्वं उच्चत्तेणं एगं जोयणसहस्सं उव्वेहेणं मूले दस जोयणसहस्साइं विक्खंभेणं तदनंतरंचणं मायाए २ परिहातेमाणा २ उवरिमेगंजोयणसहस्सं विक्खंभेणं पन्नत्ता मूले इकतीसं जोयणसहस्साइं छच्च तेवीसे जोयणसते परिक्खेवेणं उपरिं तन्नि २ जोयणसहस्साइं एगं च छावडं जोयणसतं परिक्खेवेणं, मूले विच्छिन्ना मज्झे संखेत्ता, उप्पितणुया० गोपुच्छसंठाणसंठिता सव्व अंजणमया अच्छा सण्हा लण्हा घट्टा मट्ठा नीरया निप्पंका निक्कंकडच्छाया सप्पभा समिरीया सउज्जोया पासाईया दरिसणीया अभिरुवा पडिरूवा, तेसि णं अंजनगपव्वयाणं उवरिं बहुसमरमणिज्जभूमिभागा पं०, तेसि णं बहुसमरमणिजभूमिभागाणं बहुमज्जदेसभागे चत्तारि सिद्धाययणा पत्रत्ता, ते णं सिद्धाययणा एवं जोयसयं आयामेणं पन्नत्ता पन्नासं जोयणाई विक्खंभेणं बावत्तरि जोयणाई उड्डुं उच्चत्तेणं, तेसिं सिद्धाययणाणं चउदिसिं चत्तारि द्वारा पं० तं० - देवदारे असुरदारे नागदारे सुवन्नदारे, तेसु णं दारेसु चउव्विहा देवा परिवसंति, तं०- देवा असुर नागा सुवन्ना, तेसि णं दाराणं पुरतो चत्तारि मुहमंडवा पं०, तेसि णं मुहमंडवाणं पुरओ चत्तारि पेच्छाधरमंडवा पं०, तेसि णं पेच्छाघरमंडवाणं बहुमज्झदेसभागे चत्तारि वइरामया अक्खाडगा पं०, तेसि णं वइरामयाणं अक्खाडगाणं बहुमज्झदेसभागे चत्तारि मणिपेढियातो पं०, तासि णं मणिपेढिताणं उवरिं चत्तारि सीहासणा पन्नत्ता, तेसिणं सीहसणाणं उवरिं चत्तारि विजयदूसा पत्रत्ता, तेसि णं विजयदूसगाणं बहुमज्झदेसभागे चत्तारि बइरामता अंकुसा पं०, तेसु णं वतिरामतेसु कुसेसु चत्तारि कुंभिका मुत्तादामा पं०, तेणं कुभिका मुत्तादामा पत्तेयं २ अन्नेहिं तदद्धउच्चत्तपमाणमित्तेहिं चउहिं अद्धकुंभिकेहिं मुत्तादामेहिं, सव्वतो समंत संपरिक्खित्ता, तेसि णं पेच्छाघरमंडवाणं पुरओ चत्तारि मणिपेढिताओ पत्रत्ताओ, तासि णं मणिपेढियाणं उवरि चत्तारि २ चेत्तितथूमा पन्त्रत्ता, तासि णं चेतितथूभाणं पत्तेयं २ चउद्दिसिं चत्तारि मणिपेढियातो पं०, तासि णं मणिपेढिताणं उवरिंचत्तारि जिनपडिमाणो सव्वरयणामईतो संपलियंकनिसन्नाओ थूभभिमुहाओ चिट्ठति, तं० - रिसमा वद्धमाणा चंदाननावारिसेणा, तेसि णं चेतितथूभाणं पुरतो चत्तारि मणिपेढिताओ पं०, तासि णं मणिपेढिताणं उवरिं चत्तारि चेतितरुक्खा पं०, तेसि णं चेतितरुक्खाणं पुरओचत्तारि मणिपेढियाओ पं०, तासि णं मणिपेढियाणं उवरिं चत्तारि महिंदज्झया पं०, तेसि णं महिंदज्झताणं पुरओ चत्तारि नंदातो पुक्खरणीओ पं०, तासि णं पुक्खरिणीणं पत्तेयं २ चउदिसिं चत्तारि वनसंडा पं० तं०- पुरच्छिमेणं दाहिणेणं पञ्चत्थिमेणं उत्तरेणं-1 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy