________________
स्थानं- १०,
५७३ वर्तिनं सबहुमानं प्रणम्य भगवंस्त्वत्पादपङ्कजवनं मे शरणमरिपराजितस्येति विकल्प्यविरचितघोररूपोलक्षयोजनमानशरीरः परिघरत्नंग्रहरणं परितो भ्रमयनं गर्जन्नास्फोटयन् देवांस्त्रासयनुत्पपात, सौधर्मावतंसकविमानवेदिकायांपादन्यासं कृत्वाशक्रमाक्रोशयामास, शक्रोऽपिकोपाजाज्वल्यमानस्फारस्फुरतम्स्फुलिङ्गशतसमाकुलंकुलिशंतंप्रतिमुमोच, सचभयात्प्रतिनिवृत्त्य भगवत्पादौ शरणंप्रपेदे,शक्रोऽप्यवधिज्ञानावलगततद्रव्यतिकरस्तीर्थकराशातनाभयात्शीघ्रमागत्य वज्रमुपसंजहार, बभाण च मुक्तोऽस्यहो भगवतः प्रसादात् नास्ति मत्तस्ते भयमिति८,
तथाऽष्टाभिरधिकं शतमष्टशतं अष्टशतं च ते सिद्धाश्च-निवृताः अष्टशतसिद्धाः, इदमप्यनन्तकालजातमित्याश्चर्यमिति ९.
तथा असंयताः-असंयमवन्त आरम्भपरिग्रहप्रसक्ता अब्रह्मचारिणः तेषु पूजा-सत्कारः, सर्वदा हि किल संयता एव पूजार्हाः, अस्यां त्ववसर्पिण्यां विपरीतं जातमित्याश्चर्यं, अत एवाहदशाप्येतानि अनन्तेन कालेन-अनन्तकालात् संवृत्तानि अस्यामवसर्पिण्यामिति ।
अनन्तरसूत्रे चमरोत्पात उक्तः स धरलप्रभायाः सात इति रत्नप्रभावक्तव्यतामाह
मू. (१००४) इमीसे णं रयणप्पभाते पुढवीए रयणे कंडे दस जोअणसयाई बाहल्लेणं पन्नत्ते, इमीसे रयणप्पभाए पुढवीए वतरे कंडे दसजोयणसताई बाहल्लेणं पन्नत्ते, एवं वेरुलिते १ लोहितक्खे २ मसारगल्ले ३ हंसगब्भे ४ पुलते ५ सोगंधिते ६ जोतिरसे ७ अंजणे ८ अंजणपुलते ९रतते १० जातरुवे ११ अंके १२ फलिहे १३ रिढे १४ जहा रयणे तहा सोलसविधाभाणितव्वा
वृ.'इमीसेण मित्यादि, येयं रज्जुरायामविष्कम्माभ्यामशीतिसहाधिकंयोजनलक्षं बाहल्यतः उपरिमध्येऽधस्ताच्च यस्याः खरकाण्डपङ्कबहुलकाण्डजलबहुलकाण्डाभिधानाः क्रमेण षोडशचतुरशीत्यशीतियोजनसहबाहल्या विभागाः सन्ति, 'इमीसे'त्ति एतस्याः प्रत्यक्षासन्नायाः रत्नानां प्रभा यस्यां रत्नैर्वा प्रभाति-शोभते यासा रलप्रभा तस्याः पृथिव्या-भूमेर्यत्तत् खरकाण्डं तत्षोडशविधरलात्मकत्वात् षोडशविधं,तत्रयःप्रथमो भागोरलकाण्डंनामतद्दशयोजनशतानि बाहल्येन, सहमेकंस्थूलतयेत्यर्थः, एवमन्यानिपञ्चदशापिसूत्राणि वाच्यानि, नवरंप्रथमं सामान्यरत्नात्मकं शेषाणि तद्विशेषमयानि, चतुर्दशानामतिदेशमाह___“एव मित्यादि, 'पूर्व'मिति पूर्वाभिलापेन सर्वाणि वाच्यानि, 'वेरुलिय'त्ति वैडूर्यकाण्डं, एवंलोहिताक्षकाण्डमसारगल्लकाण्डंहंसगर्भकाण्डमेवंसर्वाणि, नवरंरजतं-रूप्यंजातरूपं-सुवर्णमेते अपिरले एवेति ॥ रत्नप्रभाग्रस्तावात् तदाधेयद्वीपादिवक्तव्यता सूत्रचतुष्टयेनाह
मू. (१००५) सव्वेवि णं दीवसमुद्दा दसजोयणसताई उव्वेहेणं पन्नत्ता । सव्वेवि णं महादहा दस जोयणाइं उव्वेहेणं पन्नता। सव्वेविणं सलिलकुंडा दसजोयणाइंउव्वेहेणं पन्नत्ता सियासीओया णं महानदीओ मुहमूले दस दस जोयणाई उब्वेहेण पन्नताओ।
वृ. 'सव्वे'त्यादि सुगम, नवरमुद्वेधः उंडत्तंति भणियं होइ, द्वीपानां उंडत्तणाभावेऽवि अधोदिशि सहं यावद्दवीपव्यपदेशो, जंबूद्वीपेतु पश्चिमविदेहे जगतीप्रत्यासत्तौउंडत्तमविअस्थित्ति महाह्रदाः हिमवदादिषु पद्भादयः, 'सलिलकुंड'त्ति सलिलानां गङ्गादिनदीनां कुण्डानि-प्रपातकुण्डानि प्रभवकुण्डानि च सलिलाकुण्डानीति, 'मुहमूले त्ति समुद्रप्रवेशे।
मू. (१००६) कत्तियानक्खत्ते सव्वबाहिरातो मंडलातो दसमे मंडले चारं चरति, अनुराधानक्खत्ते सव्वभंतरातो मंडलातो दसमे मंडले चारं चरति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org